________________
॥२३३
8 एवं परिदेवनागरमुदीरयामासुराशु तेऽनुचराः । यावद्विहगारावस्तरूरकरान् रोदयन्त इव ॥३३॥ तावद्विबुधमधुवतरा
जोपरिचर्यमाणपदपद्मः । धुर्यः साधुषु समवासरदुद्याने शरद्भानु: ।।३।। अधिरुह्य देवनिमितहेमाम्भोजन्म केवलशानी। भव्येभ्य उपदिदेश ध्वनिना पोयूषमधुरेण ॥३५॥ भो भव्याः समवाप्य प्राग्भवपुण्यानुभावतो नभवम् । तकिमपि कुरुत मुकृतं येनात्यन्तं लभत सातम् ।।३६।। अथ देशनाबसाने सामन्तेष्वग्रणीगुणो सिंहः । आयोज्य । हस्तकमलं पप्रच्छ स्वच्छहृत्सुगुरुम् ।। ३७|| भुवनतिलकस्य भगवन् भूपकुमारस्य विश्वसारस्य । अवायातस्य सतः कथमायातेयती व्यापत् ।।३८।। सुगुरुरिति माह ततः शुचिदन्ता द्विभासितोष्टपुटः । भरतेऽस्ति धातकीस्थे भुवनागारं पुर रुचिरम् ।।३९।। तत्रान्यदा पयोदागमददुष्पापतापसंहर्ता । सगुण: सगणः सूरि रियशा आजगाम बने ॥४॥ तच्छिष्यवासवाख्यो दक्षोचितसस्क्रियापरित्यक्तः । दुबिनयमहाम्भोधावास्ते मग्नः स मोन इव ॥४१॥ अनुशिष्टो दुष्टात्मान्यदा सदाचारधारकैगुभिः । साधो विनयपरत्वं भज मात्सर्य त्यज प्राज्यम् ।।४२॥ यत उक्तम्-"विनयफल शुश्रुषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रयनिरोधः ॥३॥ संवरफलं तपोबलमय तपसो निर्जरा फलं ष्टम् । तस्मास्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ।।४४।। योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षया 12॥२३॥ न्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ।।१५।। मूलाउ खंधप्पभवो दुमस्स खंधाउ पच्छा समुविन्ति साहा। साहप्पसाहा विरुहन्ति पत्ता तओ से पुष्कं च फलं रसो य ।।४।। एवं धम्मस्स विणओ मूलं परमो अ से मुक्खो । जेण कित्ति सुयं सिघं निस्सं चाभिगच्छई ॥४७॥” इति विनयवासुधाम्बुधिलहरी सिक्तोऽपि तस्य कोपाग्नि: 1 न