________________
०७॥
जाणि सुध्वंति ताणि कियप्पमाणाणि" ? | तओ साहुणा भणियं-"अहो गुरूणं आपुच्छम" । तत्तो तेण तेऽवि पुट्टा । तेहिं साहिओ सव्वो पुव्ववित्थारो । तओ संपन्नं पुंडरीयस्स तदज्झयणे कोउहल्लमतुलं, भणिया य श गुरुणो-"कयागुग्गहेहि तुम्भेहिमम्हाणं पायब्वं पुवगयं सुयं" । तओ साहियं गुरुहि-महाणुभाव ! कवखीकय दिवखाए बहुदक्वा तप्पढणारिहा, गिहत्था पुण सब्बहा अणरिहा"। तओ तेण क्खायं-"भयवं दिक्खमवि देह, पच्छा पसन्नचित्तीही पाढेह । तओ पिउमाऊणमणुनाए दिना से निरवजा महाविभूईए पवजा । तओ तेण कयतवोणुट्ठाणेण थेवदिणेहि चेव धम्मियसत्थाणि पसत्याणि अहीयाणि । पढियं चासढत्तणेण चउद्दसपुवगयमवि सुयमणेण इक्कमणेण । अओ अस्थाणसहाहिटिएण मोहमहाचरडेण बलुकडेणवि दीहं नीससियं 1 तओ पुटुं सभागएहि मंतिसामतेहि-"किमयं सामी?" । ततो निठुरकरतलेण नियभालयलमाहच्च ववियमेएण सखेएण-"अहो या अम्हे पगया निहणं, जओ ऽम्ह सत्तू सयागमो सन्दप्पणासं गहिओ अणेण संसारिजंतुणा, अणेण कहियाणि अम्ह मम्माणि, सस्वोऽवि जणो जाणिस्सइ, तो समुक्खणिस्सति सबालवुड्डाणमम्हाणं कुलदुमकंदाणि । सो कोऽवि एत्थ सभाए न दीसइ जो संसारिजीचं गले गहित्ता पच्छाहुत्तं बालई"। तओ सखेयमप्पणो नाहं निभालिऊणालस्सवेगल्लंगभंगमुहमोडणजंभाइयसुइन्भंसाइनियपरियरसमन्त्रिया वामपासा उट्टिया रुद्दा निदा । तओ तीए हत्थउड जोडेऊणुतं-"देवाजवि सदासीमित्तमज्झे तं पि बराए जीवे किमियाणिमेयारिसो कोवक्कम समुक्करिसो ? कलेवि कि न दिट्ठो देवेण सो गले गहित्ता इकारसगुणवाणसोवाणाओ पाहिमाणो अतुच्छमुच्छानिमीलिपच्छो संपर्य सव्वेट्टियमवि पासउ देव भवं"। तत्तो सहासमाभासियं मोहेण-"साहु एयं,
1
॥३०
॥