________________
उपदेश
३०६ ॥
प्रधानैः । द्वासप्ततिस्फुटपुरोरुसहस्रशास्ता जज्ञे स येन निखिला द्विषतोऽप्यपास्ताः ||१०२ ॥ चञ्जश्वलचतुरशीतिगजाश्वलक्षप्रोद्यद्रथप्रथितराज्यबलैरलक्षः । अंसस्थषोडशसहस्रमुयभपूज्यः क्ष्मामण्डल प्रथितनामविराज्यभूद्यः || १०२ | | त्रिः सप्तकृत्वः किल रत्नगर्भा संशोधयित्वा गतवेदगर्भा । विनिर्मिता रामकृताद्विरोधादेतेन ही चक्रभृताऽयबोधात् ।। १०३।। इत्यं द्वयोरत्र सुभूमरामयोः सगीनयोरप्यधिकाभिमानयोः । कषायतो जातवती गरीयसी निःस्नेहता कर्मगतिर्बलीयसी ।। १०४॥
॥ इति श्रीसुभूमचक्रवत्तप्रबन्धः ||
अथ निद्राधिकारनिदर्शनम् -
|| पुंडरीक कथा ||
तेणं कालेणं तेणं समएणं इत्थेव मणुअजाइ महीए विजयपुरं नयरमा सि । तत्थ कयाणंदो सुनंदओ नाम सुस्साओ महडिओ वसइ । तम्स महुरारात्वसारिया धन्ना नाम भारिया । तेसि अइसयजससुरहिवासपुंडरीओ पुंडरीउत्ति विस्सुओ ओ आसि । तस्संगं अईव चंगं, मई अ सव्वसत्थे संपत्तपरिस्समा अपेण वि कालेन तेण नियवसमाणीयाओ महिलाउ य सयलाओ कलाओ । अओ परं मज्झ अप्पमेव अज्ञेयव्वमिइ चित्तम्मि संतुस्संतो अन्नया स वि साहुस पासमागम्म सो पुच्छिउमादत्तो- " अस्थि कत्थ वि पुणो सत्ये कलाणं महंतो वित्थरो" ? । तओ तेणुल्नवियं-"दुवालसंगीए पुण्वेसु अईव वित्थारो, जस्स न केणावि पारो पाविज्जइ" । तओ तेषुत्तं - "पुब्वाणि अपुत्राणि
सप्ततिका.
।। ३०६ ।।