________________
३०५॥
योद्ध प्रवृत्तः स्वयमेव रामः शराशरि भूविनिविष्टभामः 1 विद्याभता तेन मम स दुष्ट: काकोदरो वा नकुलेन पुष्टः । ॥९॥ रसोत्कटं पायसमे भुक्त्वा तापत्सुमोऽपि भयं हि मुक्त्वा। समुत्थितस्तृप्तिमितश्च योधान् ददर्श युद्धेन कृताध्वरोधान् ।।९।। निभाल्य रामोऽपि पलायमानं स्वकीयसैन्यं शरणकतानम् । पशुं समुत्पाटितवान् कगलं ज्वालाजटालं स्वकरेण कालम् ।।९२।। गभस्तिमालीव गुरुप्रतापरतदोपशान्ति सुतरामबाप । रामस्य पशुः स कुमारष्ट्या दुर्धव्यदावाग्निरिवाब्दवृष्टया ।।१३॥
कुमारेणोक्तमन्योक्त्याअभ्युन्नत गजितरितं यद्विद्युल्लतोद्योतकृतोजितं यत् । दृष्टोऽधुना नेम्बुद हे तदन्तः षट् पञ्च यत्सन्ति कणाः श्रवन्तः ॥२४॥ भुक्ति विवायाथ स पायसस्य स्थाल यदोत्पाटयति स्म शस्यः । अकारि पार्थस्थिनदेवताभिश्चक्रं तदा तद्गुणरञ्जिताभिः ।।१५।। स निर्यदुद्दामकृशानुकीलं धारालमेतत्परिपूज्य नीलम् । चिोप तस्याभिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य ।।९६।। विशालटालोपलवत्तदा तद्भूमौ च रामस्य गिर: पपात । चक्रस्य धातादथ पुष्पवृष्टिमतान्तरिक्षादमरैः सतुष्टिः ।।९७॥ मरुत्पथे दुन्दुभिदिव्यनादं प्रकाश्य संपाद्य पुनः प्रसादम् । उदघोषयित्वानिमिपर्यवर्तीत्यसौ जयस्वटमचक्रवर्ती ॥९८।। षट्खण्डभृद्भारतनामधेयं प्रसाधितं ह्यन्यनपरजेयम् । प्राप्ताऽमुना चकिद. व्यवार्या लक्ष्मीवता रूपवतीय भार्या ।।९९१ द्वात्रिंशदुतमनरेन्द्रसहस्रशाली स ग्रामषण्णवतिकोटिपदाति माली। लावण्यभृचतुरविष्ठितषष्टिनारीरङ्गत्सहस्रपरिशोभितपार्श्वधारी ॥१००।। रत्नश्चतुर्दशमितनंवभिनिधानयुक्तो निषेवितपदः प्रवरैः