________________
HI४३५।।
पितं बा मम सुव्रतेन । प्रोक्तं तया नो किमपि प्रदत्त, यथोक्तवाक्यं च तदाऽवदत्तम् ।।१४८। निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । भुङ्क्ते स्म तत्तत्र स निविषादः, कृरवेत्ययं साधुकृतः प्रसाद: ।। १४९।। अथापतवादशवर्णचारी, दुष्काल उग्रोऽङ्गिविनाशकारी। भिसेमिनेष्वर पु. प्रयासबन्ती योऽपि केषु ।।१५०। तन्निर्गमे पाटलिपुत्रमागतः श्रीस्थूलभद्रोऽपि पुनः स्वभावतः । कि कस्य पार्श्वेऽस्ति तवेति निर्मिता, सङ्घन चिन्ताऽखिलमूत्रसङ्गता ।।१५१।। उद्देशमात्राध्ययनादिचित्रां, यद्यस्य पार्वेऽभवदा सूत्रम् । संघट्टयित्वैकत एव तानि, ह्ये कादशाङ्गान्यथ मीलितानि ॥१५२॥ "परिकम्म सुत्ताई पुवयं चूलियाणुओगो य । विट्ठीवाओ इय पंचहा वि नो अस्थि तत्य पुणो ।।१।।" तदा च ने चालवसुन्धरास्थः, श्रीभद्रबाहर्गुरुरस्ति सास्थः। स दृष्टिवादं धरतीति कुम्वा, सङ्घन साधुद्वितयं प्रहित्य ।।१५३।। कथापितं वाचय दृष्टिवाद, सन्यथिनो यद्यत योऽनुपादम् । श्रीसङ्ककार्ये कथितेऽमुनाऽपि, प्रोक्तं महाप्राणमिदं मयापि ।।१५४ पूर्णीकृतध्यानमिदं विना न, स्थावाचनादानसमर्थता नः। सङ्घस्य तेनोक्तमथागतेन, सजाट कोऽन्यः प्रहितच तेन ।। १५५।। कथापितं चाथ न योऽत्र मन्यते, सङ्गं तु कस्तेन हि दण्ड आप्यते। स सङ्घबाह्यो वदतीति भद्रबाही त्वमेवास्यवदत्समद्रः ।।१५६॥ तदा गुरुः प्राह सुबुद्धिमन्त:, प्रेयाः सुदक्षा मुनयोऽत्र सन्तः यद्वाचनासप्तकमह्नि दास्ये, यावन्निज ध्यानमहं तदास्ये ।।१५७।। भक्ष्यागमेऽथो दिवसार्धकाले, संज्ञानिषेधाबसरे विकाले । आवश्यके चापि कृते त्रिवार, तद्वाचनादारयहमस्म्युदारम् ||१५८॥ श्रीस्थूलभद्रादितपोबनानां, तद. स्तिके पञ्चशती शुभानाम् । तदन्विता लाति च कालवेलायु वाचनास्त्यक्तधनाय हेला ॥१५९।। ते चंकशी द्विस्विरपि