________________
उपदेशदण्डः, स चाम्रराशेरुपरि प्रचण्डः ॥१३९: निक्षेप तवजयानुगडं पुन: पुन: स्वं शितिचित्रपुलम् । यावत्करा
- सप्रतिका. भ्यर्णमथार्धचन्द्रन्छित्त्या व्यधात्तत्करगां वितन्द्रः ॥१३६।। तदा पुनः सा वदति स्म तस्य, स्यादुष्कर नेह हि शिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाटय व्यधात्साऽपि तदाम्य चाग्रे ११३७।। कृत्वोलमही स्वशिरोऽप्यधस्तात्तदा स ऊचे गुणवस्त्र शस्ता । कृताभ्वसूया हृदि सा बहन्ती, तदेव वृत्तं न्यगदद्धसन्ती ।' १३८।। न दुःकरं चूतफलप्रक
तनं, न दुष्करं सूचि शिरोऽम नर्तनम् । तदुष्करं यत्स तपोधनाग्रणी:, क्षुब्धो न मत्सङ्गमितो महागुणो ।।१३९॥ यो 1४३४।।
जन्तुदुर्जेयमनोज मल्लस्फूर्ज बलोल्लास निरासभल्लः । यत्क्षोभणे स्युर्मरुतोऽपि नालं, श्रीस्थूलभद्राय नमस्विकालम् ।।१४०॥ सदा प्रकुर्वन्नतिमिष्टभोज्यं, समस्तसुस्वादुरसप्रयोज्यम् । क्षुब्धो न यो मद्गृह वर्तमानः, श्रीस्थूलभद्राय नमः सदा नः ।।१४१।। मत्काक्षविक्षेपसूतीक्ष्णकाण्डैश्चक्षोभ विध्यन्नपि यः प्रकाण्डः । न क्वापि तस्मै मुनिनाय काय, श्रीस्थूलभद्राय नमः शुभाय ।।१४२।। परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीन्थूलभद्रेण विना मया यः, | सञ्जीकृतो न स्मरसे बनाय ॥१४३॥ मदीयसंसर्गवशादपीपद्मष्टो न योऽग्नेरिब सत्करीषः । सुवर्णवत्कि त्वभवत्सुकान्तिः स स्थूलभद्रो जयतादतान्तिः ।।१४४।। सा तत्कथां तत्र जगाद वेश्या, तदग्रतोऽङ्गीकृतधमलेश्या । तद्वर्णनातो मुमुदे
10॥४३८॥ स भेजे, सुश्रावकत्वं च गुणविरेजे ।।१४५॥ बन्दापनार्थ प्रययावथो मुदा, श्रीस्थूलभद्रो मुनिनायकोऽयदा। सुदूर
देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियचिवान् बुधः ||१४६।। अदृशं तत्र तथाऽस्ति तादृशं, प्रेक्षस्व ाा वरिवर्ति IS कीदृशम् । एवं भणित्वा विगते मुनीश्वरे, प्राप्तो द्विजः पृच्छति बणिनीमरे ।। १४७ । भ्रात्रा प्रदत्तं किमपीह तेन, प्रज