________________
देश-षुको स्वीकृतव्रतमपि श्रीयुगादीलणामामासतः । तदनन्तरगन्यो: किमभूदित्याह
Xसमनिकाः नमिविनमीण जयाणं नागिदो विज्जदाण वेयड़े। उत्तर दाहिण सेढी सदी पनाम नयगई ॥१॥ अस्या अर्थ: कथानके दय॑ते
॥ नमिविनमिकथा ।। ०४11
श्रीऋषभानतिहेतोः पन्नगपतिरन्य दा धरणनामा। आयादायासपरी नमिदिनमी कीदगी च तदा ।। || कायोत्सर्ग. स्थस्य प्रभोः शुभोदयकृतः समौनस्य । पदयोरग्रे पाथश्छटकं दत्वा कुसुमपुत्रम् 112।। प्रक्षिप्य नतो नत्वाऽत्रूनामिति नित्यमेव तो स्वामिन् । अस्मभ्यमपि हि भागं प्रयच्छ कुरु माऽन्तरं नियतम् ।।३।। आकर्ण्य तदब्रूत प्रमुग्धुना वर्नतेऽ- तिनि:सङ्गः । न किमपि देयं पार्श्वे कथं मुधा याचना क्रियते ॥४॥ शांच्यं न किश्चिदपि भो याच्यं भरताद्यदक्ष्यते
वस्तु । प्रभुतनुभूः स तु राजा पुनरावां वानिको पुत्रौ ॥५।। नान्यं समाश्रयेवहि दानावसरे नु नागतावाबाम ।। Trol कार्यवशाहू रगतो जातो दाताध्यमेवाथ ।।६।। इत्युक्ते सति ताभ्यामभ्यासपरेण भर्तमेवायाः । धरणेन्द्रेणावादि प्रसन्न
चित्तोऽस्म्यहं युवयोः ।।७॥ स्वामिन्यतीव भक्त्या परिचर्या निष्फला प्रभो: कि स्यात् ? । मेवा सुरम्य प्रदायिनी चिन्तितार्थानाम् । ८॥ युवयार्ददामि विद्या अनवद्याः पाठसिद्धयः स्फीता: । ग्राह्यास्ता हि भवद्भ्यामनुजीविभ्यां जिनेन्द्रस्य ॥९॥ अददान्मुदाऽष्टचत्वारिंशत्साहम्रिका भहाविद्याः । आम्नाता विद्भिस्तामु चतम्रः स्फुरद्विद्याः ॥१०॥ प्रथमा मौर्यय गान्धारी प्रज्ञप्ती मरोहिणी ख्याताः । गच्छत यूयं विद्यासमृद्धिभाजस्तकं शैलम् ।।११।। स्वजनं प्रलोभ्य
11:06.