________________
उपदेश
||२७२॥
स्सं ।।१४।। इइ परिभाविय स मणे समणत्तं गयि गुरुसगासम्मि। सो पालइ निरवज्ज पवज्ज धम्मगुणसज्ज | सप्ततिका १।१५।। अह विहरतो पत्तो कासीए सो हु तिदुगवणम्मि । तिदुगजक्खासे वियपाओ सम्मं तवं तवइ ।।१६।। तत्थज्नया समेओ अन्नो जक्खो वम्मि पाहुणओ। कह भो तुम न दीससि तो तं पइ तिदुगो भणइ ।।१७।। साहस्सेयस्साहं कुणमाणो ठामि भत्तिमणवरयं । तेणागमणस्साहं न लहामवयासयं मणयं ।।१८।। मज्झवि उज्जाणम्मि य वसन्ति मुणिणो निरीहया गुणिणो। तेणुत्ते तत्थ गओ पमाइणो तेण ते दिट्टा ॥१०॥ ते दोऽवि तस्त भत्ति जणन्ति धम्माणुरायरंगिल्ला । अह कोसलियनिवंगुब्भवा समेया तहिं भद्द ।।२०।। जक्खच्छणं बिहेउं तीए ठिटो स काउमरगठिओ। बलनामरिसी कसिणो मलमलिणो भीसणायारो ।।२१।। हसिओ तरुणत्तमरण रूवलावन्नपुनदेहाए । पस्सह पस्सह सहिया पच्चक्खो रवखसो किमयं ।।२२।। तो सा जक्खेण वर्णण तक यमुबहासमसहमाणेण । विहिया गहिलिया तह जह परिणीया मुणिवरेणं ॥२३॥ एवं नच्चा सच्च हासो कस्सावि नेव कायदो । धम्मियलोयाण विसेसओ य तो बज्जियन इमो ॥२४॥ तं चेव मुणि हसिउं पत्तं विजाइएहिं पुण दुक्खं । तो मियभासीहि सया होयव्वं उत्तमजणेहिं ।।२५।।
BA२७२० ॥ इति हास्योपरिहरि केशिहरुटान्तः ।। संयमिना संयमोपरि नारतिः कार्या । अत्राथै कण्डरीकदृष्टान्तष्टियते
Hindi