________________
उपदेश
||६||
तथैष अन्तर्भवजालनिर्दलने कृत एव सौख्यभाक्, न चेतरथा वृथाकल्पानल्पविकल्पा कुलप्रवलालजालप्रायान्यमतोपासनप्रयासैरिति । अनेन श्रीजिनमताराधनशिक्षाप्रधानं जन्तोरात्यन्तिकानन्त सात जातसंपादनं प्रोक्तं । तथा चोत्तरो त्तरमुखलाभोऽस्मिन् काव्ये दर्शयावक्रे । यो जनमतासक्तचेतास्तस्योज्ज्वलशील प्रतिपाल ने नात्यन्तं विश्वश्लाघनीयत्वं संपत्स्यते, अथ शीलश्चेत् सम्पन्नस्त र्ह्यवश्यमन्यस्य कलङ्कदायी न जाघटीति ज्ञाततत्त्वतयाऽस्य मृषाभाषाविरक्तत्वादितिश्रेयस्करीयं हितशिक्षा दक्षात्मनामिति काव्यतात्पर्यार्थः || २ ||
अथ श्रीसर्वज्ञमतश्लाघाधिकारः-
कंचणगिरी गिरीणं जहा गुरू सुरतरू तरूणं च । हत्यीण हत्थिमल्लो चितारयणं च रयणा ॥१॥ सरिया सुतारिया जो मिह धनं । तह सव्वऽन्नमयाणं सव्वन्नूगं मयं गख्यं ॥२॥ अइसी अलमररसं पाविय अइरामरत्त सुपचित्तं । कयपुत्राणं सुलहं जिणमयममयं व पडिहाइ ||३|| सन्नाणचरणदंगणरयणुच्चयकंतकं तिरेहिनो । न हु मिरियमझाऊ जिणमयरयणायरो जयउ ॥ ४ ॥ नहु पावर अत्यमणं संतावं कुणइ नेव कस्सावि । सच्छायक रुकरिसो जिणमयसूरो अउव्वयरो ||५|| कुवलयमुभासतो निलंबणओ अखंडिओ तमसा । ण हु सुन्नपहविलग्गो अहो वो अरिमयचंदो ||६|| अमई कहं कहेउं सको तस्सेस गुणगणमणप्पं । जस्साराहणवसओ पत्तं चोरेहिं साहुत्तं ॥ ७ ॥ इत्यो सिसुगम हरिसिहाइअ किच्चकारिणोऽगे । कूरा वि हु पडिबुद्धा जिणमयमात्पओ अहह ||८
:
सप्ततिक
॥६॥