________________
दुग्गइदुहसयवारण सुग्गइसुहकारणं च सत्ताणं । न हु जिणमयाऊ अन्नं वट्टर भुवणत्तए वि अहो |१९|| जह सूराओ न परो सूरो भूवगंधयारसंहरणे । तह दुस्सहहतो जिरो १०॥ निरेण विणा तव्हा अत्रेण विणा छुहा न जाइ जहा । एगंतियमिह जाणह नेव सुहं जिणमएण विणा ॥ ११ ॥ तम्हा जिणधम्मामयसेवा सब्वायरेण कायव्वा । जम्हाणेगे भविआ अपरामरभावमावन्ना ||१२||
*******
॥ केसरी खौर-कथा ॥
असाधुः साधुतां भेजे जिनधर्मप्रभावतः । यथाहि केसरी चौर: केसरीवौजसाऽजनि ॥ | १ || सकामनरनारीकं पुरं कामपुराख्यया । आस्ते तत्रावनीनेता विजयी विजयाह्वयः || २ || सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रगुणैकभूः । तदङ्गजः केसरीति जशे शिक्षितचौरिकः ||३|| तेनान्यदोवड़ विज्ञप्तो महाराज मदङ्गभूः । अनार्य वीर्यकृञ्जातः पातकोदयसंभवात् ||४|| निषणोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वति । इत्युक्त्वा विनिवृत्तोऽसी राज्ञाऽथ स मलिम्लुचः ||५|| देशा निष्कासयामासे सोडगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतलजलोमिले ॥६॥ अचिन्तयत्तरुच्छायाऽऽसीनोऽसौ दौर्मनस्यभाक् । अद्य यावन्मयाऽपायि विना चौर्यं पयोऽपि न ॥७॥ fts मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अञ्जलिभ्यां पपिर्वारि शीतलं जिनवाक्यवत् ॥८॥
1851