________________
उपदेश
॥१८०॥
सोडीरया गया तुह गयराय इयाणिमेत्य कह बद्धो । अविणयतरुणो फलमेयमुलणं अन संपतं ||१४|| सोऊणमेयमइरोसनिब्भरो करिवरो तयं खंभं । उम्मूलिऊण तोणं स पिटुओ घाविओ सहसा ||१५| ते ददिसि पणट्ठा जीवं घेतूण तो गओ रनं । स गओ भग्गो आसमवणसंडो पुणरवि खणेणं ।। १६ ।। पुणरवि गओ ससिनो राया तं हत्थिरायमाणेउं । सो देवयाहिट्टियदेहो अहिं परंजे ||१७|| एआओ संकडाओ नहु छुट्टिस्सं मणम्मि इय मुणिउं । जणणिसुरीए जाणाविओ य तुह पुत्त दंततं ||१८|| संतत्तं सेयमओ अओपरं रोसमासु परिहरिसु । अप्पाणं दमसु सयं विडंबणं परकयं कहूं सहसि ? ॥१९॥ इय माऊ गिराए सयमेवालाणखंभमल्लीणो । आगंतून गइंदो थिरयं पत्तो गिरिदो व्व ॥ २० ॥ ।। इति सेचनकदृष्टान्तः ||
अथ यौवनधनधान्य कुटुम्बकदम्बकाद्यनित्यतामुद्भावयन्नाख्याति
धणं च धनं च बहुप्पयारं कुटुंबमेपि धुवं असारं ।
जाणित धम्मं कुरु सव्ववारं, जओ लहिजा लहु दुक्खपाएं ||२७||
व्याख्या-—धनं रूप्यहाटकनाणकादि, धान्यं गोधूमयवशात्यादि, चतुर्विंशतिधा, कुटुम्ब मप्येतद्भ्रातृपुत्रकलत्रात्मजाद्यासश्नदेशवत्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति यदा तत्वधिया पर्यालोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामी मिलदिति चिन्त्यं । एवं ज्ञात्वाऽद्धमं कुरु रे जीवेत्यनुक्तमपि सम्बोधनपदमूह्यं सर्ववारं सर्वकालं यतो यस्मान्न
सप्ततिका.
।। १८० ।।