________________
उपदेश
सप्ततिका.
२४५
॥१२॥
गाथाङ्क: विषयाः
पृष्ठं । ३६ लोभविषय उपदेशः
भुवनभानुचरित्रानुगतं दृष्टान्तचतुष्क चतुष्कपायभितम् (४२-४५)
२४६ ३७ कठोरवचनपरिहारः
एतदुपरि वृद्धा-पुत्रयोदृष्टान्तः (४६) ३८ श्रावकस्य कुलोचितवेष-अन्यगृहप्रवेश-सञ्जन
दुर्जनसमदृष्टि-दोषाजल्पनोपदेशः २६२ कुलोचितवेषोपरि मम्मणश्रेष्ठिकथा (४७) २६३
परगृहप्रवेशे कुलपुत्रकदृष्टान्तः (४८) ३९ मुनेर्ज्ञानाभ्यासे दशभेदधर्मे चोपदेशः
तत्र सुबुद्धिदुर्बुद्धिकथानकम् (४५) ४० हास्यादिषट्कपरिहार-व्रतषट्कपालन-पञ्च
प्रमादनिर्दलन-पञ्चान्तरायनिवारणोपदेशः २७० ।
गाथाडूः विषयाः
पृष्ठं हास्योपरि हरिकेशिदृष्टान्त: (५०) २७१ व्रतषट्कोपरि पुण्डरीककण्डरीकदृष्टान्तः (५१)२७३ शोकावकाशाप्रदाने श्रीसगरचरितम् (५२) २७८ भयाकरणे श्रीकामदेवदृष्टान्तः (५३) २८४ दुगुंछोपरि सुनन्दवणिकथा (५४) २९० पश्चप्रमादविषये मदिरापानोपरि यादवानां कथा (५५) विषयप्रमादविषये सत्यकिदृष्टान्तः (५६) २९५ ऋषायप्रमादोपरि सुभूमचक्रिकथा (५७) २९८ निद्राप्रमादे पुण्डरीकमुनिदृष्टान्तः (५८) ३०६ विकथाप्रमादोपरि रोहिणीचरितम् (५९) ३१० दानान्तरायोपरि धनसार कथा (६०) ३१५ लाभान्तरायोपरि ढंठणकुमारकथा (६) ३२०
२६३