SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ | यदेवं मत्पुरस्तस्य ख्यातिरेवं विधीयते । का शक्तिस्तस्य? का भक्तिः ? का मतिस्तस्य? का स्थिति ? भट्रेनाख्यायि भूभतः सावधानतया शृणु । बर्तते महती तस्य कोत्तिः स्फूत्तिमती भूवि ॥५॥ हिरण्यरूप्ययोः कोटीमेककामर्पयत्यसौ । आप्रभाताद्भवेद्यावत्सन्ध्याथिभ्यः कृपापरः ।।६।। रात्रौ चाशोकवनिकाबध्यशालामुपत्यसौ । स्वदेहं स्वण्डशविछत्त्वा तत्रायाताय रक्षसे ।।७।। ॥९७॥ दत्ते पलबलि नित्यं ततस्तृप्तः स राक्षस: । प्रयच्छति सदैवास्मै कोटी हेमहिरण्ययोः ॥८॥ युग्मम् ॥ राज्ञोचे तत्तथा नैष कुरुते तहि किं भवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गमतान्यथो ।।९।। सजीकरोति संरोहिण्यौषध्या बसुधाधवः । ईदृशी शक्तिरेतस्य परेष्टापूर्तये प्रभा! ॥१०॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः । पराशाः पूरयत्येव धनः पानाशनधनैः ॥११॥ ततो विक्रमभूपालस्तस्य दुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय व्योम्नि पक्षिवत् ॥१२।। P क्षणाजगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानानिषिध्यतं सायं तत्पदमासदत् ।।१३।। अत्रान्तरे नृचक्षाः स क्रूराकारभयङ्करः । अन्धकारभरश्यामः पापपुञ्ज इवाङ्गभूत् ॥१४।। आययावथ पृथ्वीशस्तदीहापूरणोद्यतः । शूरः साहसिकश्रेणीग्रामणीः स्वबपुःपलम् ।।१५।। आकण्ठमर्पयामास शस्त्रेणाच्छिद्य पाणिना । ततः पलाद आचख्यावक्षामस्थामसेवधिम् ॥१६॥ किमर्थ व्यर्थमात्मीयप्राणांस्त्वं भी मुमुक्षसि । तेनोक्तं विक्रमादित्योऽहमस्मि करुणावशात् ।।१७।। ॥१७॥
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy