________________
उपदेश•
।।१८।।
नरवाहनकार्यार्थं विभुवन्नस्मि जीवितम् । तत्सत्त्वेनैष तुष्टात्माऽवदद्राजन् वरं वृणु ।। १८ ।। ततस्तं प्रत्यवग्वाग्मी नरवाहनदेहजम् । पलं विनैव तद्रूप्यस्वर्णकोटीं प्रपूरय ।।१९।। तथैव प्रतिपद्यष वर्णस्तद्गुणोच्चयम् । आसताद निजं स्थानपदादा ॥२०॥ श्रीविक्रमोऽप्युज्जयिनी मेत्याभूद्भूतिभाजनम् । अहो पराशा संपूत्तिसाहसं नरवाहने ||२१|| ततोऽपि विक्रमादित्यः सात्त्विकः परिकीर्तितः । येन स्वदेहदानेन तोषितो रजनीचरः ||२२|| मत्वैवं नरवर्मराजचरितं सर्वोत्तमं मार्गणश्रेणीवाञ्छितपूरणे तदनु च श्रीविक्रमोर्वीशितुः । दुःस्थाशापरिपूरणे सुकृतिनः सज्जीभवन्तः सदा, धर्मं चापि यशः शशाङ्कविशदं सद्यो लभध्वं बुधाः ||२३|| ।। इति परमनोरथरणोपरि नरवाहनदृष्टान्तः ॥ अथ पूर्वोक्तधर्मस्याराधका एव सिद्धिसौख्यसाधकाः स्युर्नापरे इत्येतदुपर्युपदेश काव्य माह
दुरन्तमिच्छत्तमहंध्यारे, परिप्फुरंतंमि सुदुत्रिबारे ।
न सुद्धमग्गाउ चलति जे य, सलाहणिजा तिजयंमि ते य ॥१०॥
व्याख्या -- दुःखेनान्तो यस्य तद्दुरन्तं तच तन्मिथ्यात्वमेव महान्धकारं तस्मिन् परिस्फुरति - विस्तृते सति । किंभूते ? सुदुनिवारे- सुतरामतिशयेन दुर्वारे वारयितुमशक्ये । ये शुद्धमार्गान्न चलन्ति, ते च लाघनीयात्रिजगत्यपि । नत्र जात्याश्वदृष्टान्तः सूच्यते-
सप्तति
१९८