________________
उपदेश
1१३२॥
"उस्सुत्तभासगा जे ते दुक्करकारगा वि सच्छंदा ! ताणे सण पि ह कप्पइ कप्पे जो भणियं ।।१॥" "जे जिगवयणत्तिनं वषणं भासंति अहव मन्नति । सम्मद्दिट्ठीणं तहसणं पि संसारबुढिकरं ॥१॥ अत्रार्थेऽनार्य (र्ष) स्फुरचातुर्यसाबद्याचार्यस्वरूपं प्ररूप्यते
।। सावधाचार्यकथा ।। पबब्जं निरवजं सजिय जो भासई य सावजं । उस्मुत्तमणुवउत्तो सो दुग्गइभायणं भवइ ।।१।। जह सावजायरिओ तरिओऽवि हु रुभवसमुद्ददं तु । पुणरवि भवम्मि पडिओ महानिसीहम्मि वागरिओ ॥२॥ सिरिवोरेणं गोयमपुरओ तस्सेव पंचमज्झयणं । तह तस्सरूवमयं मंदमई वि हु कहिस्सामि ॥३॥ युग्मम् ।। कि तेणं पावियमेरिसम्मि पुटुम्मि सामिओ वीरो। गोयममुद्दिस्सेमं पयडत्थं कहिउमाढतो ॥४॥ चउदीसियाइ एयाइ आवि अइकंतणंतकालम्मि । अन्ना किर च उवीसी सीसीकयदेवमणुओहा ॥५॥ तीए चउवीसइमो जाओ धम्मरिसिनामतित्थेसो। वन्नेण य माणेणं मज्झ सरिच्छो पसंतच्छो ।।६।। तित्थे तस्स य जाया अच्छेरा सत्त चित्तचित्तयरा । अह सिद्धिसुहं पत्ते चरमजिणे पणयदेवगणे ।। जायमसंग यपूआनामं भुवि विष्फरतमच्छेरं। बहुयं लायसमूहं जाणित्तु असाहुजणभत्तं ॥८॥ अह तेण कालेणं तेणं समएणमासि एरिसयं । नामायरिया बहुसड्ढगेहि पडिगाहिउं दव्वं ॥९॥ ते कारदिति चेईहराई समणोहराई नयरम्मि । नीयावासम्मि रया दयाविहूणा अजियकरणा ।।१०।। युग्मम् ।। सिदिलीकयचारित्ता रित्ता तवणियमसच्चसोएहि । दूरुज्झियलोयभयासंका वंका गुणविमुका ॥११॥
।।१३