________________
।। १३१ ।।
अवरे घरे वि संता संता दंता जिइंदिया हृति । तेसि अपिढिमहिदिनिञ्जराणं गई भणिया ||३४|| ते घन्ना कयपुन्ना गिहिणोऽवि हु जे घरंति वेरग्गं । मुणिणोऽवि सम्प्रमाया नमारेाहा हुति ||३५|| एयं तिसम्म सम्मं गिवासविरत्तया जणा जाया । नाणी जुगंधरोऽवि हु विs अन्त्य महिलए ||३६|| एवं ये सुमनोरथान् शिवपुरीसंप्रापणे सद्धान् कुर्वन्तीह गृहस्थिता अनि रताः सद्धर्मकर्मोद्यमे । ते शुद्धस्थिदमेधसः सुमनसः श्रेयः सुखं शाश्वतं सेवन्ते खलु सिद्धवत्तदितरे स्युः संसृतौ भ्रामकाः ॥३७॥ ॥ इति सुमनोरथोपरिसिद्धष्टान्तः ।।
अथोत्सूत्रपदोद्भावने महादशेषसंभववाह
हवंति जे सुत्तविरुद्ध भासगा, न ते वरं सुट्ठवि कट्ठकारा ||
सच्छेदचारी समए परुबिया, तद्दंसणिच्छायि अईब पाविया ||१९||
व्याख्या - भवन्ति ये सूत्रविरुद्ध भाषका : सूत्रं सिद्धान्तस्तस्माद्विरुद्धं विपर्यस्तं भापन्ते ते तथाविधा उत्सूत्रवक्तारो नरास्ते न वरं न श्रेष्ठाः । किंभूतास्ते ? सुष्ठु सुतरां कष्टसोढारोऽपि शीतातपातक्षुत्पिपासाद्यतनुतनुक्लेशकारका अपि सन्तः । ते किंभूता ज्ञेया: ? स्वच्छन्दचारिणः स्वेच्छाविहर्त्तारः समये सूत्रं प्ररूपिताः प्रोक्ताः । अथ च तदर्शनेछापि तन्मुखावेक्षण मनीषापि कृता सती अतीव पापैव पापिका भृशं दुष्कृतोत्पादिकेति काव्यार्थः । यत उक्त श्रीबृहत कल्पे
।:१३