________________
उपदेश
।।३६६ ।।
कुमरोपान्तमावृतः पौरपूपैः । वारिणा मणिमिश्रेण छंटितः सन् कुमारकः ||६२ || उत्तस्थौ क्षणमात्रेण फल्गुः स्यात् किमु देवगी । पप्रच्छ पृथिवीपाल मुल्लसल्लोचनाम्बुजः || ६३ || पुमान् समीपगः कोऽसौ किमत्रान्तःपुरं च किम् । सर्वमेer नितिं भूतस्तस्मै न्यवेदयत् ॥६४॥ अनेन जीवितोऽसि त्वं विषभृद्विषघूर्णितः । किमस्य प्रोच्यते वत्स परानिमन्त्रित राज्यार्थदानेन सदयाशयः ||६६ || व्यसनं धनम् ||६५॥ हृष्टात्मनाऽवनीशेन सहदेवोऽथ मानितः । तेनोक्तं समन भ्राता ज्येष्ठोऽस्ति विमलाशयः । यत्प्रभावान्मया स्वामिन् जीवितस्तव नन्दनः || ६७।। साम्प्रतं सपरीवार: श्रीपथान्तः स वत्र्त्तते । इहानीय प्रदातव्यं राज्यार्धं मानपूर्वकम् ||६८|| ततस्तत्र चबालोवपाल आरुह्य हस्तिनम् सहसा सहदेवेन कृतप्रत्युपकारधीः ||६९ || उत्तीर्णस्तूर्णमेवास्य दर्शने राजकुञ्जरात् । तियोse नापि सतामेवाङ्गसङ्गतः ॥७०॥ सन्मुखायातमालिङ्गध विमलं विमलं हृदि । अवाधीन्मेदिनीभर्ता दन्तद्युतिताधरः ॥३१॥ अहो महात्मन् भवता भवताऽतिदयालुना । सुतभिक्षा ममादायि मायानिर्मुक्ता ॥७२॥ त्वं कृती सुकृती विश्वे महिमाऽधिकः । यत्सूनविरजीवित्वं त्वत्प्रसादाद्विजृम्भितम् ॥७३॥ प्रसद्यायाहि मद्गेहमस्पृहोऽसीह यद्यपि | त्वत्समाना जना विश्वे विरलाः सरलाणयाः ॥ ७४ ॥ यथा यथाऽवनीनेता जजल्पेति मुहुर्मुहुः । तथा तथा नऊणिरा जिल्हा मिल हृदि ॥ ७५ ॥ वािधिकृतिर्गुर्वी सौदर्येणामुना हहा । शल्यवत्साऽतिदुःसोदा हृदि दुःखायते भृशम् ||७६ || इति ध्यात्वा तमाचयी क्षितिवासत्र संशृणु । सहदेवकृतं सर्वमिदं तदुचितं कुरु ।। ७७|| ततो हरितनमारोप्य समानित्ये तिजौकति । सन्धः स भूपेन हर्षोत्कर्षमुपेयुषा ॥ ७८|| अहो गृहाण राज्यार्थमित्युक्ते भूभुजा स्वयम् ।
सप्ततिका.
।। ३६६॥