________________
।।३६५ ।।
एक एव हि तस्याङ्गजन्मा सन्मानभूरभूत् । अरिमलायोऽन्वर्थनामा कामामरूपभाक् ॥ ४५ ॥ सुखशय्याप्रसुप्तः सन् सोऽचैव मलिनाऽहिना । दष्टो दुष्टात्मना रात्रौ दुर्जनेनेव सज्जनः || ४६ || तावत्प्रणयिनी तस्य पूञ्चक्रे करुणस्वरम् । तत्रागादवनीपालः मिमिले स्वजनः सर्वः प्रणनाश भुजङ्गमः || ४७|| न दृष्टः किल केनापि सर्वत्राप्येष वीक्षितः । परासुमवलोक्य तम् ||४८॥ हा यच्छ वत्स मे वाक्यमित्येष विललाप च मूर्छया न्यपतद्भूमौ शोकशङ्कासमाकुल: ।। ४९ ।। प्रकम्पन शतिन सम्यधापि सः । तद्विषोत्तारणस्यायें क्रियन्ते विविधाः क्रियाः ||५० || न विशेषो मनाक वितस्याजनि तनूरुहः । ततोऽमात्यानुवाचेशः सुतस्याभद्रमेव चेत् ॥ ५१ ॥ तदाऽवश्यं मया प्राणास्तृणीकार्या हवि. भुंजि । तदवेत्य परीवारः समग्रोऽपि रुदत्यसौ ॥५२॥ विखिता मन्त्रिसामन्ता हा कथं भाव्यदः पुरम् । निराधारं महीभत्र विना कृतमतः परम् ॥ ५३ ॥ नृपाज्ञयाऽथ नगरे वादितः पटहः पटुः । राज्यार्ध दीयते तस्मै कुमारं योऽत्र जीवयेत् ||५४ || एवमुोषणापूर्वमहंपूर्विकया जनः । कुतूहली मिलन्नस्ति कुर्वन् कोलाहलं किल ॥५५॥ एतन्नि शम्य वृत्तान्तं विमलं प्रत्यभाषत । भ्रातः कुरूपकारं भोः समयो वर्त्ततेऽधुना ॥ ५६|| मणिना जलमास्पृश्य क्षिप्रमाछोटय स्वकम् । यथोसिष्ठति दष्टोऽसी सुप्तवत्प्राप्तचेतनः ॥५७॥ कः कुर्याद्राज्यलुब्धः सन् पापाधिकरणं परम् । fare वादिनीत्येष भूयो भ्रातरमूचिवान् ॥ १५८ ॥ जीवयित्वा कुमारं भो दारिद्र्य दूरतः कुरु । कदाचिजीवितो ह्येष
रात भजेत् ॥ ५९ ॥ एवं द्विधाऽपि ते लाभ: संपद्येतास्तसंशयम् । इत्यूचुपि स यावत्तं विमलो वक्ति किश्वन ।। ६० ।। पोतप्रान्तात्स सहसा साहसी मणिमात्तवान् । पस्पर्श पटहं गत्वा तत्त्वाध्वनो बहिर्गतः ॥ ६१॥ संप्राप्तः
।। ३६५।।