________________
।।३६७।।
विमल: प्रोत्रियान् राजन्नलं में भूतिश्रिया || ७९ || खरकर्म समारम्भः श्रारेण वर्जितः । यतः परिग्रहाधिवयं तेन राज्येन मे सृतम् ||८०|| सहदेवं भृणोलासं प्राज्यराज्यरमामये । ददावभ्य राज्याधमस्मै भूवल्लभस्ततः ||१|| शुभ्रं सच समयध सरोवरकालम् । स्थापित विमल श्रेष्ठपदेऽनन्नपि स्फुटम् ||२२|| परिच्छदः समानीतस्वाभ्यामात्मीयकोऽचिः । आरराध विशुद्धात्मा विमलो धर्ममाम् ||८३|| अतुच्छराज्यमूलः सहदेवोऽभवद्भृगम् । वरं फरमरं चक्रेादण्डघातव्यदण्डयत् ॥ ८४॥ पापोपदेशानान्निर्दयः सुतरां हृदि । निनशरिपुरग्रामात् कान्युपायत् ॥८५॥ विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियाक्षरैः || ८६ ॥ करिकण्डिचलपत्र स्थिरे । राज्यलक्ष्मी भ्रात. किमेवं लालसीस्यहाँ icon अकलश थियो भुक्ता देवमात जन्मसु । तृष्णां निवतंय क्षित्र माहारय मुधा भवम् ॥८८॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि मिलान शृण्वन् सोऽमान् ||८२९|| प्रतिपेदे न तद्वाक्यं श्यामीकृत्या स्यमाश्वखी । विज्ञाय तदभिप्रायं मोना ॥९०॥ योग्यः सदुपदे ने विद्वेषभाक् पुमान् । मधुरा क्षुदण्डाः स्युः करभस्य न तु ।।११।। ततः संयक्सम्यक्स्वासनोऽनर्थदण्कृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ ९२ ॥ मुखनिद्राप्रसुप्तः सन् हृतः शस्त्रप्रहारतः । कदाचिच्चलमासाद्य प्राप्त प्रथमदुर्गतिम् ||१३|| ततो गुरुभाम्भोधिदुःखकलोलमालया । व्याहतः सन् धनं कालं स प्रयाताऽक्षयं पदम् ।।९४।। भवद्भूरिभवारम्भदम्भनिर्युक्तमानसः । बिमलो विमलस्वान्तसङ्क्रान्तार्हतसन्मतः ।। १५ ।। भीरुवोरुपापेभ्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशालयम् ।। ९६ ।।
कुछ सहन कर
॥ ३६७॥