________________
उपदेश
।। ३६८।।
पातकभीरुत्वमिति
सुशङ्कमाना भवत भवतः । । ९८ ।। इति विमलदृष्टान्तः ॥
क्षेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः । आत्तव्रतः शिवं याता सातानन्त्यमनोहरम् ||१७|| प्रज्ञाय न्यायमार्ग निपुणस्य । विमलस्य भव्यलोकाः अथ संसारास्थिरत्वमाह-
तारुण्णहवाइ जमित्थ अनं । धरेह भव्वा हियए विवेयं ॥ ५६ ॥ कुटुंबिणो चेव इहेगचिता । न रक्खणत्थं पभवति एए ॥५७॥
धणं च धनं रयणं सुबन्न विज्जु व सध्वं चवलं खु एयं पुता कलताणि य बंधुमिता, आउक्खए पाववसा समेए
व्याख्या- धनं च पुनर्धान्यिं रत्नं सुवर्ण, अत्र जातावेकवचनं, तारुण्यरूपादि यदत्रान्यदायस्ति विद्युद्वत्सर्वं चपलं खु निश्चितं मत्वा धरत भो भव्या हृदये विवेकं हेयोपादेयमिति काव्यार्थः । पुत्राः कलत्राणि च बन्धवो भ्रातरो मित्राणि सुहृदः कुटुम्बिनचापि इहैकचित्ताः सन्तः आयुषः पर्यन्ते पापवशात्समेते प्राप्ते न रक्षार्थ प्रभवन्त्येते रामभवन्तीति काव्यार्थः । एतदर्थे श्रीमहानिप्रन्थ स्वरूपमुच्यते
भक्त्या नमस्कृत्य समग्र सिद्धान् साधूव चारित्रगुणोपविद्धान् । निवेद्यते धर्मपथानुशिष्टिः, कर्मारिवारोन्नतिविघ्नविष्टिः ||१|| गुणाढधमुक्तामणिनीरनाथ, श्रीश्रेणिकोऽभून्मगधाधिनाथः । समण्ड क्ष्याह्वय भव्य चैत्यं निरीक्षितुं तत्काननं नन्दनवद्विभाति, प्रीतिर्न प्राप वहिः ससैन्यम् ||२|| प्रभूतवृक्षव्रजवल्लिसन्ध्यन्तर्याय सत्पुष्प फलैरबन्ध्यम्
।
समतिका
।। ३६८॥