________________
।।२७॥
मायावी मधुरालापी पापी वञ्चकमुरुपकः । प्रातः को नाम गल्लीतेऽमुष्य वृद्धत्यभाषत ।।६।। अयस्कुशी चोरयित्वा सूचीमेष प्रयच्छति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥७।। अन्यदा कोऽपि निश्यागात् पथिकः क्षुधयातुरः । तन्नाम पुच्छल्लो केभ्यस्तृष्णालु जनाशया ।।८।। तदा च तद्गृहे किश्चिद्भोज्यं नोद्धरितं खलु । स दानव्यसनी बाढमतप्यत निजे हृदि ॥९॥ ततः कस्याश्चिदाभीर्याः सदनात्तक्रमानयत् । सघष्टिकं याचनकं भोजयामास सादरम् ॥१०॥ स ममार क्षणादेव देवसूत्रमनीदृशम् । प्रतिकूले विधौ पुंसां हितमप्यहितायते ।।११॥ आभीरिकाशीर्षगाथां तकोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिकामुखाहिमुखाद्विषम् ।।१२।। प्रातर्जहर्ष जरनी दृष्ट्वा कापंटिक मृतम् । दृष्टं दातुश्चरित्रं भो दुराचारोऽयमीदृशः ।।१३।। लोभाभिभूतचित्तेन हहाऽनेन निपातितः । लात्वा ग्रन्धिधनं कटाद्वराकः कोऽपि याचकः ।।१४।। इत्थं पत्कुर्वती वृद्धा मौखर्गेण पुरान्तरे । कूटमारोपयामास कल वं दानदातरि ॥१५।। मदृष्टमश्रुतं कर्म गर्मणाऽपि हि कस्यचित् । न हि प्रकाशयेद्विद्वानसद्वक्तं तु नोचितम् ॥१६॥ असद्भतं वदेद्यस्तु दोष दोषकदृड्नरः । स हि तद्दोपभागी स्यात् परत्रात्राप्यसंशयम् ॥१७॥ भय कापंटिकी हत्या भ्रमन्ती चिन्तयत्यसौ । कस्याहं संस्पृशाम्यङ्गं सङ्गं कस्य भजेऽधुना ।।१८।। दाता तावद्विशुद्धात्मा सर्पोऽज्ञः पारवश्य भाक् । सशिनी शकुनिकाऽऽभीरी मूर्वात्मिका तथा ।।१९॥
करक