SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपदेश सम्मति ॥२६॥ यत्सौभाग्यमभङ्गुरं गुरुतरं यक्षोज्ज्वल सद्यशः, शौर्यं यद्भुजयोरजेयमतुल वीर्य यदार्थोचितम् ।। उग्रव्याघ्रमहीरमामयभियो पधान्ति दूर जवाज्जीवानामवशं समेत्यपि वशं तच्छीललीलायितम् ॥ १८२ ।। इत्याकर्ण्य सकर्णवर्ण्यमतुलं शोलस्य सेवाफल, रोहिण्या रमणीशिरस्सु विलसच्चूडामणेमिणः । कुर्वोध्वं शुचिशीलनिर्मलगूणालङ्काररक्षाविधी, यूयं यत्नमतीव देवमनुजश्रेय थियः स्युर्यतः ॥ १८३ ।। ॥ इति शोलपालनोपरि रोहिणीदष्टान्त: ॥ अथ द्वितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिजाए कस्स वि कूड आलं" इति, पूर्वमुक्तं सर्वकाल' शील पात्मते, शीलवान् भूत्वा यदि कस्यापि कूटं कलङ्घन दत्ते तहि युक्तमेवैतत् । शीलवतः शोभाधिका स्यात्मितहितभाषकत्वेनेति हेतान दीयते कस्याप्यासद्भूतः कलङ्कः । अत्रार्थे वृक्षायाः कथा कश्याते ॥ वृद्धा कथा ।। शालन्ते शालयो यत्र ज्योष्टमासेऽपि शाइवलाः । शालिग्रामोऽभिरामेाऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः ।। १ ॥ दीनानाथजनानेष पालयन्नतिवत्सलः । कृपापात्रमभूबाढमतिथिप्रियकारकः ।।२।। नर्तकीव ननस्यि कीत्तिविश्वान्तराङ्गणे परोपकारिणां ऋणां कः इलाघां कुरुते न हि ।।३।। | सत्कोत्तिद्वेषिणी मुग्धा वृद्धका ग्रामवासिनी । तं निन्दति सदाकालमालदानपरायणा ॥४॥ विदेश्यानेष पापात्मा विश्वासापनमानसान् । निपात्य धनलाभार्थ गन्तिः शिपति ध्रुवम् ॥५॥ ।१२६
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy