________________
सो एसो अज्जुणो पावो पावोदयसमनिए । जेणुबद्दविओ लोओ निकारणपुरारिणा ।।७४।। | अहुणाइन्नपासंडो चंडो मोणव्वयस्सिओ। इमे मारेह ताडेह तजेह जणवेरिणं ॥१५॥ एवं तिगचउक्केसु चच्चरेसु य सन्चओ । वयणाइं सुणेमाणो माणोज्झियमणंतरो ॥७६।। पुव्ववेरिलोयाणमुब्वेयस्स निबंधणो । सहमाणो महाघोरोवसग्गे दुस्सहे मुणी ।।७।। खंति चित्ते निवेसित्ता अप्पाणमणुसासई। भासए संमुह नेव मणागमवि निरं ॥७८।। घाइया जं जणाणेगे तुमए तिन्वरोसिणा। तकम्म समुइण्णं ते सम्म सहस सब्वहा ।।९।। चबेडामुट्ठिलट्ठीहि ताडिजंतोऽवि निठुरं । सो दुद्वेहिं निकिडेहिं सुठु कटुं तितिक्खई ।।८०।। सुक्कझाणम्मि संपत्तो खवगरसेणिमासिओ। छम्मासपरियायते जाओ अंगतडो जई ।।८।। जिणिदाण सिरे किवा जे सहति परीसहे । खवित्ता पुवकम्माई ते सिझंति जहज्जुणो ।।८।।
॥ इति पदद्वयोपरि कथानकमार्जुनम् ।। __ अथ-"धम्मस्स मगं पयर्ड कहति" इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकटं निर्व्याजतया निवेदयन्ति, ४॥८१।। नन्विति निश्चितं, ते संसारस्य पारं पर्यन्तं लभन्ते । यदुक्तम्-"उम्मग्गदेसणाए मग्गं नासंति जिणवरिदाणं । वावनदसणा खलु नहु लग्भा तारिसा बटुं ॥१॥ फुडपागडमकहंतो जट्टियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरमरणमहोअही आसि ।।२।।"