________________
उपदेश
॥११०॥
सुयमासाइय मह जं विकालसमयम्मि पढणपादेहि । उस्सुत्तमणुबइटुं जं सिद्धं तमवि निंदामि || ५४ || सत्ताण संतई जं हणिया भणिया मुसा व जं भासा । लिद्धमदिन्नधणं जं रमियाओं जं महेलाओ ।। ५५ ।। जं मेलिओ पभूओ परिग्गहा लोहमोहलुद्धेण । जाया क्याइयारा अन्नेऽवि हु तेऽवि नियामि ॥५६॥ पावावगरणवारा दुव्वारों मीलिओ अपारो जं । इत्थन्नत्थवि जम्मे से सवा अज्ज वासिरिओ || ५७|| कोही महाविरोहो केणावि समं न मज्झ सत्तेसु । मानो माया लाको अनुज सम्बा बत्ती ॥५८॥ जं जिहारसलालुयाइ असणं पाणं तहा खाइमं जं वा साइममुत्तमं जमसियं मंसं च मज्जाईयं । मूलं पुष्पफलाइयं बहुविहं जं निद्धलुक्वाइयं, भुत्तं भत्तमणेगहा तदखिलं निशमि निस्सल्लओ ॥५९॥ सव्वन्नुसिद्ध साहूणमुत्तमं सरणमरिहधम्मस्स । काऊण तिविहतिविहं पंचपरमिट्टिसरणपरो ||६० ॥ डिजागरिज्जमाणो माणोज्झियमाणसेण कुमरेण । सज्झाणिकमणिल्लो पंचण्ह दिणाण पज्जते ॥ ६१ ॥ | संपप्प कालधम्मं समाहिणा सूरतेयखयरिदा । पत्ती पंचमकप्पे सक्सामादितं ||६२ ।। सक्कयि तस्स देहं तओ स संपट्टिओ रयणचंदा । उत्तरदिसाइ संमुहमह दिट्ठ तेण वणमेगं ॥ ६३ ॥ तम्मज्झे उच्चरं पासायवर्डस स पासिता । तत्थारुहिय कुमारो सुरूवलावन्नपुन्नगं ॥ ६४॥ कनाजुयल मपस्सं तं पुटुं रयणचंदनामेण । के भवईओ किं नामधिज्जया भणह सव्वमिणं ||६५॥ युग्मम् ॥ तम्मज्झाओ एगा जंपइ भयकंपमाणसांगी । भा सुपुरिस सुणसु तुमं संखित्तगिरा कहिस्समहं ॥ ६६ ||
113