________________
॥११
॥
वेयवदाहिणस्से णिमंडणे गगणवल्लहपुरणि । मिरिहेमचंद नामो निबराइ विशाहराहिवई ॥६७।। तस्संगरुहा अहयं सम्मं जाणाहि मयणसुंदरिया । नेमित्तिसिद्धपुत्तो मज्जणएणन्नया पुट्ठो ।।६८॥ एयाइ मह सुआए को भत्ता भाविओ भणसु भद्द । ततो तेणाइट्ठो मणिसेहरभूमिनाहस्स ॥६९।। तणजम्म रयणचंदो भूमिचरो तो अहं नियघरम्मि । चिट्ठामि सुहेणं चिय अम्भस्संती कला सयला ||७०।।
दिदा अहन्नयाहं विज्जाहरभाणुवेगतणएण । भाणुप्पहेण धम्महसराणुविद्वेण तेण तओ ॥७॥ KI अवहरिय एत्थ भवणे वणम्मि मुका सयं स पावप्पा । विज्जासाहणहेउ गओ गओव्वंकुसविमुको ।।७२।।
| एसा पुणो दुइज्जा कन्ना पुन्नाणुभावओ लभा । चंपाहिवस्स धूया नामेणं रयणमेहलिया ॥७३॥ PA तेणेवेसावि ती उपाडित्ता ममंतिए मुका । मज्जायानिज्जाया कस्सवि न गणंति खलु लज्ज ॥७४।।
नियवृत्तता वृत्तो एसो सम्वो मएवि अविकप्पो । तुममवि पयडीकुरु नियगुत्तं नामाई नीसेसं ॥७५।। सायिमे ईण पुरो सब्वादता निओ जहावुत्तो। तस्सवणाउ इमाओ हरिसियहिययाओ जाथाओ ॥७६।। अम्हाण अज उरि अणभओ अमयजलहरो वुट्टो । तुट्रो विही अणिट्टोवचओ संचुन्निओ सिग्धं ।।७।। जं तुह अतकियं नणु संजायं सणं महाभाग 1 तं लहु पसायमाधाय कुणसु वीवाहमम्हाणं ।।७८॥ पच्छा स दुरायारो खयरो एही इमं निसामित्ता । परिणीया कुमरेणं ताओ धन्नाओ कन्नाओ ।।७।। ससरीरालिंगण वगवडीए तुट्टिमास नोयाओ । भामिणिवणावणोओ विरहनिदाहेण तवियाओ ।।८।।
॥११