________________
।।१९।
चेट्यादिष्टाभीष्टाध्वना मनाक् परभवादभीरुमनाः । सह सचिवेन जगाम प्रमना भवनं स रोहिण्याः ।। ८५ ।। यद्योगिहृदयवत्किल विलसद्बोधप्रदीपपरिकलितम् । श्रीललितं सागरचद्दृष्ट्वा दृष्ट्या मुदं द ।। ८६ ।। रुचिरोरुचित्रशालं लसत्प्रवालं प्रशस्तवनमालम् । विलसत्सारसहंसं यद्गिरिकुलवद्विभाति सुविशालम् ।। ८७ ।। तत्कालस्थित दासीवगैरभ्युक्षणं विभोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा ।। ८८ ।। तत्रस्थ : शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानाऽसौ श्रिया दिदीपेऽधिकत्वेन ।। ८९ ।। रूपेण जिताप्सरसं लेाचनयुगलेन रोहिणीरमणीम् । पश्यन् भूयो भूयोऽप्यमृतास्वादाधिकं मेने ।। ९० ।। विविधैर्मधुराला श्वेतः प्रीतिप्रदैर्नरेन्द्रस्य । सा रखयितुं लग्ना मना मनोज्ञाकृति दधती ।। ९१ ॥ सज्जनहृदय विशालं स्थालमिलावासवाग्रतः प्रददौ । मधुरैः फलं रसालैः प्रपूरितं स्फुरदुरुज्योतिः ।। ९२ ।। अथ तदास्यः प्राज्ञाः स्वामिन्यादेशसाधनानलसाः । अनिन्यिरे प्रशस्तानतिसरसान् रसवतीभेदान् ।। ९३ ।। क्षुद्वेदापान्मादकमादका दिपक्वान्नः । वरशालिदालिनानाव्यञ्जनभेदैरतिप्रचुरैः ।। ९४ । भोजितवती सती सा स्वकीयहम्तेन भक्तियुक्तिभरैः । आज्यैः प्राज्यैरशनैः खाद्यः स्वाद्य रतिस्वाद्यः ।। ९५ ।। अथ सा सुशिक्षिताभिः सखीभिरत्यन्तदिव्य वस्त्रदलैः । श्वेतैः पीतैररुणैः कृष्णनीलमंहारम्यैः ।। ९६ ।। पिहिताननानि निर्मलशुचिशीतलपानकास्पदानि मुदा । आनाय्य पुरो नृपतेरढोकयष्टिमाहकृते ।। ९७ ।। प्रेक्ष्य पयःपात्राणि श्रद्धामधिकाधिकामसो दधे । पानकविषये विषयेच्छया विहस्तः क्षितेः प्रणयी ।। ९८ ॥
।। १९ ।