________________
॥४६३॥
विरओ सम्मसरओ रओ य जिणवयणे । तस्स य अणुग्वयाई आरोविज्जति सुद्धाई || १|| अनियाणोदारमणो हरिसवसविसट्टकंटय करालो । पूएइ गुरुं संघ साहम्मियमाइभत्तीए || २ || निपदव्यमव्यजिनिदभवणजिणबिंबवर इट्टासु | वियरs पसत्थत्थय सुतित्थतित्थयरपूयासु ||३||" इतिवचनाजिनभवनविम्बपुस्तक चतुर्विधसङ्घरूपेपु सप्तसु क्षेत्रेषु धनं व्यकुर्वन्ति । तनु दीक्षावसरे निर्मोहमनसः सन्तः ममतां छिन्दन्ति मूलान्निकृन्तन्ति । ते सर्वसंसारनिःसङ्गाः कुर्वन्ति जन्मैतत् नुजन्मलक्षणं पवित्रं शुचितरमिति काव्यार्थः ॥ अथैतदुपदेश सप्ततिकापर्यन्तकाव्ये पठनफलमाह
पठित एवं उबएससतर, मुणेति चित्ते परमत्थवित्थरं ।
तरित ते दुर सुनुत्तरं खेमेण पार्श्वति सुहं अणुत्तरं ॥७३॥
व्याख्या - पठित्वा सूत्रत एतां उपदेशसप्ततिकां भुणंति अवबुध्यन्ति चिते चेतसि परमार्थो मोक्षस्तस्य विस्तरः साधनोपायः तं । सूत्रस्य केवले पढ़ने न काचिदर्थसिद्धिर्जन्तोर्याविता परमार्थं तत्त्वार्थं नावगच्छति तत उक्तं मुणंतीति । ततस्तस्याधिगमफलमाह्- "तरितु" तीर्खा ते प्राणिनो दुःखभरं जन्मजरामरणशोक रोगरूपं सुतरामाधिक्येन दुस्तरं क्षेमेण कुशलेन प्राप्नुवन्ति सुखं सिद्धिपुरस्त्रीप्राप्तिलक्षणं अनुत्तरं सर्वोत्कृष्टमिति लेशतोऽक्षरश्येण नामसंसूचकं काव्यमिदं । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणीति हेतोः क्षेमेणेत्युक्तम् ॥
॥ इति श्रीउपदेशसप्ततिकावृत्तिः ॥
।।४६३ ।।