________________ उपदेश सप्त / / 464 // // अथ प्रशस्तिः // धोखरसरगणनाथा: श्रीमज्जिनकुशलसूरयोऽभूवन् / यन्नामस्मरणादपि भवन्ति कुशलानि कुशलानाम् ॥शा तच्छिप्यविजयतिलकः पाठक मुख्यो बभूव दक्षात्मा। विद्या यद्वदनाम्वुजमभिलीना सरसि हंसीव / / 2 / / तद्विनेयो बिनीतात्मा जजे श्रीविनयप्रभः / स्वर्णरेखेव पदेखा दक्षौघनिकषोपले / / 3 / / तच्छिष्यः श्रीक्षेमकीतिः प्रसिद्ध', साधुजज्ञे वाचनाचार्यवर्यः / मिथ्यात्वोग्रवान्तपूरो निरस्तः, स्थाने स्थाने यस्य वाग्दीपिकाल्या // 4 // कारितं येन शिप्याणां शतमेकं दशोत्तरम् / तद्बभूवातिवदुष्यभूषितं वाक्पतिर्यथा / / 53 जोरापल्लोपार्योपासनतो यस्य सातिशयताऽऽसीत् / आचारे च विचारे विधौ विहारे विनेयजने / / 6 / / येन स्वपर्यन्तमवेत्य मासादकप्रपन्नानशनेन यातम् / श्रीसिद्धशैलप्रणति विधातुं, तत्रैव तत्पादयुगं नमामि // 7 // तच्छिध्यः क्षेमहंसाख्यः सुगुरुः प्रत्रभो भुवि / येन हंसायितं काम शुद्धपक्षद्वयी थिया / / 8 / / श्रीवाचनाचार्यशिरस्म् मुख्या क्षेमध्वजाख्यास्तु तदीयशिप्याः / यभरदेशेष कतो विहारः, सर्वत्र लब्धः स्वयश प्रचारः // 9 // तच्छिप्याः प्रविभान्ति शान्तिसहिताः सौभाग्यभाग्यश्रिताः, सद्विद्याभ्युदयाधरीकृतसूराचार्या: क्षितौ विश्रुताः / कीर्ति स्फूतिमधिरिता मुनिबराः श्रीक्षेमराजाह्वयाः, पुण्योन्नत्यतिशायिपाठकशिरोरस्नोपमानोदयाः // 10 // स्वकृतोपदेश समतिकाह्वसूत्रस्य निर्मिता टीका। तैरेवैषा बर्षे मुनिवेदशरेन्दुभिः (1547) प्रमिते // 11 // विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिललिताङ्गी। चिरकालमियं जीयादमेय धिषणोदयविधात्री // 1 // हिसारकोवास्तव्य: श्रीमालोत्तमवंशजः / पटुपर्पटगोत्रीय: श्रीमान् दोदाह्वयोऽभवत् / / 13 / / स श्राद्धगणरलानां रोहणो द्रोहणो हृदि / कृता तस्याग्रहेणषा मव्या सप्ततिका मुदा // 14 / / // इति प्रशस्तिः / / / / 4.