________________
आरुभित्ताण सुसाउपोराणमज्जपडिपुने । बहुए लाउगपत्ते गहाय दोहंपि हत्थेहिं ॥११५॥ आगच्छति य पडिसंताबदायगथलं महाविउलं । तत्थागए समाणे पिच्छंति गुहानिवासिनरा ११६।। तेसिं ताव वहत्थं रयणद्दीवनिवासिमणुआणं । धावति तओ तेसिं मञ्जपडिपुन्नलाउफले ।।११।। दाऊणं लोभकए अज्झत्थपओगओ तमइगरुअं । एगं व दुवे वारा कटूजाणं खवेऊण ॥११॥ रयणद्दीवाभिमुहे वचंति परे य तं महमसित्ता । धावंति पुणो वेगेण सुट्ट्यरं तेसि पिट्ठीए ।।११९।। ताहे गोयम अच्चासन्ने जा हंति ताव मस्सायं । महगंधदवसकायपोराणयमजतुंबागं ॥१२०॥
मो(भो)तूणं सुट्ट्यरं तेसि पिट्रीइ ते पधावति । पुणरवि ते महुरियलाउयमेगं विमुंचंति ॥१२१।। | महुमजलोलुया ते जीहारसमुच्छिया महातुच्छा । तावागच्छंति सुहं वयरसिलासंपुडं जाव ।।१२२॥
आसन्नासन्नधरापएसमागम्म सणियसणियमिमे । तावागच्छंति जहि बिहाडियमुहं तयं अस्थि ॥१२३।। तत्थ महुमजपुन्नाई जाई उव्वरियसेसतुंबाई । तेसिं समिक्खमाणाण ताई मुत्तूण ते पुरिसा ॥१२४।। वचंति नियघरेस इयरे महमज्जमसरसलद्धा । तत्थ पविसंति जाव य हे गोयम पुत्वनिम्मुके ।।१२५।। ताव परिपक्कआमिसखंडे महमन्जपुनभंडे य । महलित्तसिलासंपुडमवि पिक्खिय हरिसिया हुँति ।।१२६।। तत्थ ट्ठियाण तेसिं भुजंताणं महुं च पिसियं च । सत्त? दस दिणा जा वञ्चति गुहानिवासीणं ॥५२७।। | तो रयणदीववासी णरा सुतिवखोस्धारखग्गधरा । अंगमि बद्धकवया रउद्दयरभल्लसेडकरा ॥१२८।।
॥१६५।।