________________
उपदेश
सप्तनिका
।१५४॥
॥ जयन्त्युपासिककथा । को बियासोयिस्वख लक्खा, कोसंडिया नाम पुरी अरुक्खा । इत्यत्यि रेहंतअसंखदक्खा, लयाफलोदावणा स दक्खा ।।१।। न जम्स चित्तम्मि रमेइ माया, निचं नमिअंति निवेहि पाया । जस्सग्गओ वेरिगणा वराया, बभूव तत्थोदयणोत्ति राया 11211 निम्माय जंतुटुगणो पयावई, जीए सुशीलम्मि य निश्चला मई। न ककस जा वयणं पयंपई, माया य तस्तासि सई मिगावई ।३।। मणम्मि निब सरयंबुसच्छा, भूवस्स तस्सेव अभू पिउच्छा । सुसाहसिजाअरिया अतुच्छो, जयंतिया नाम तहा अमुच्छा ।।४।। तस्थन्नया पुन्नभरोदएण, समोसढं बोरजिणेसरेण । मिच्छंधयाराणि दिणेस रेण, छिन्नाणि दुरेण खणेण जेण ।।५।। सा अगओ सोदयणं करिता, निस्सीमभत्तिभर मुन्वहिता । तव्वंदणत्थं जिणधम्म रत्ता, जयंतिया तत्थ जवेण पत्ता ॥६॥ वंदित्त वीर जिग अग्गओ सा, सह निसन्ना नण निप्पओसा । सुणेइ तद्देसणमिद्धतोसा, समुझियाऽबंभअदत्तमोसा ।।७।। पहू भणइ भो भविया भवम्मि, कूवम्मि तुडभे निवडेह जम्मि । रागो य दोसो य अही सुरट्टा, गसंति जत्थंगिगणं पट्ठा ।।८॥ जीवो अजीवो तह पुनपावं, तहासको संवरतत्तमेवं । बंधो तहा निजरणा य मुक्खं, नवेव तत्ताई मुणेह सक्खं ।।९।. न जीवहिंसा न मुसाविवाओ, परिस्थिसंगो कयपच्चवाओ । अदत्तदाणं परिवजियवं, परिगहेवाविन सज्जियव्वं ।।१०।। इचाइवक्खाणझुणि मुणित्ता, जिण ततत्ताई मणे मुणित्ता। बंदइ नमसइ पडिवत्तिपुरवं, पुच्छं तहेसा कुणई अउव्वं ।।११।। कहं ण जीवा गरुयत्तभाव, लहंति भते भण सप्पभावं । जयंति पाणाणुवधायदासा, नियाणसलेण य मिच्छपोसा ।।१२।। जीवाण भंते भवसिद्धियत्तं, सहावओ कि परिणामओ तं । जयंति तं जाण सहावओ य, न संभवे तं परिणामओ य ॥१३॥
१५४||