________________
। १५५॥
सत्रेऽभिव्वा किमु सिद्धिमेए, भंते गमिस्संति ठिया दिवेए। जयंति एवंति पहू भणे, तओ पुणो पुच्छमिमं कुणेइ | १४ || सच्चे वस्संति जया सिवं ते तन्वज्जिओ कि नु भवो हु भंते । जयंति एयं न हु संभवेज्जा, नहंगणस्से णिठिई मुनिज्जा || १५॥ किमुत्तया जागरिया व भंते, साहू ? कहिस्सामि इमं धुवं ते । अहमिया जे नणु इत्थ जीवा, धम्मजणे संति अईत्र कीवा | १६ | सिखु मुत्तत्तणमेव रम्मं, जओ करिस्सति न घोरकम्मं । जे धम्मिया धम्मपहिकवित्तिणो, सुशीलजीवाभयदानसत्तिणो । १७ । जयंति तेसि पुण जागरत्तं, सुसाहु जम्हा नणु बिति तत्तं । तो सुत्तया जागरिया य सेया, एगेसिमेसा भणिया दुभेया ॥ १८॥ पुणोऽवि पुच्छेइ जयंतिया सा, भंते बलं दुन्या व सा? पण सुदुराणि कुणंति जे तिब्ववोभराणि ॥ १९ ॥ तेसि पसस्सं सवलत्तमंगे, अहम्मिया जे पडिया कुसंगे । हिंसामुसादत्त अबंभसत्ता तेसि वरं दुबलया पत्ता ||२०|| आलस्सवत्तं अह उज्जमित्तं सुसाहु ? भंते ! मह बूहि तत्तं । जे चोरियापावपरिग्गहेसु, लुद्धा य गिद्धा बहुविग्गहेसु ॥२१॥ ते सुटठ आलस्सधरा नरा धुवं, जओ न अज्जंति हु कम्मयं नवं । जयंति जे संजमसोलवंता, बहुस्सुया धम्मपरा पसना ||२२| वरं खु ते उज्जमिणो तबस्सिणो, जे घोरण्ठ्ठाणभरा मणस्सिणो । अओ अणेगंतमिह प्रूवियं, सम्मं सुधम्मंमि ठवेहि अप्पयं । २३ । बाबा जिणवीरदेसणं, जयंतिया मुक्खसुहिक देसणं । जाया सुसित्ता वणवीहिया जहा घणेण सुल्लासवई सई तहा | २४| पुच्छितु सा उदय कुमरं जयंती सम्मतसुद्धिमसमं विए भयंती |
पवज्जमुज्जुयमई नणु गिव्हई सा, ईसाविसायरहिया जिणभत्तिमीसा ॥२५॥ चरितु चारितभर सुदुद्ध रं, सा खग्गधारुथ्व महासमुद्धरं । अंगाई इकारस सुत्तओ तहा, पढित्तु अत्थाउ भवम्मि निष्पिहा । २६ ।
।। १५५८