________________
उपदेश
निम्मूलकास कसिओरुकम्मया, लहितु सा केवलमित्थिमया । पसा य निब्याणसुहं महासई, सत्तस्थ वित्थारविसमई।२७11 सप्तनिकाः इत्थं जयन्त्याश्चरितं निशम्य, सम्यक्तया चेतसि चाधिगम्य । बहुश्रुतोपासनया सदर्थ, सूत्रं गृहीत्वा कुमतां स्वमर्थम् ॥२८।।
॥ इति जयन्त्युदाहरणम् ।। अथ पाश्चात्यकाव्ये बहुश्रुत सेवा श्रेयसी प्रोक्ता, अथागीतार्थसेवाप्रतिषेधार्थमाह--
तुम पीपथगिगोलोणं, मा जीव भई मुण निरुछएणं ।
संसारमाहिंडसि घोरदुक्ख, कयादि पावेसि न मोक्खसुक्खं ।।२३।। व्याख्या--रे जीव त्वं अगीतार्थनिषत्रणेन सेवनेन मा भद्रं कुशल मुण बुध्यस्व निश्चयेन । अग्रेतनपदद्वयन तत्सेवाफलमाह-अहमविज्ञातसूत्रार्थगुरूपास्त्या स्वस्त्याभागी भाविति मा जानीहि, कि तु संसार घोरदुःखं घोराणि दुःखानि यत्र स तथा तं । आहिंडसि भ्राम्यसि । तस्से वया कदापि न प्राप्स्यसि मोक्षसौख्यं मोक्षस्य सौख्यं मोक्षसौख्यमिति काव्यार्थः । अगीतार्थ सेवोपरि सुमतिज्ञातं श्रीमहानिशोथोक्तमातन्यते--- ॥ सुमतिकथा ।।
।।१५६॥ | पणमिय जिणिदबीर सुबन्नसबन्नसुंदरसरीरं । सिरिसुमडनाइलकहं महानिसीहाउ अकहिस्सं ॥१॥ इत्थेव भरहवासे दीसंतागलोयसहवासे । चकिजिणकयनिवासे जलहरकिज्जंतजलबासे ।।२।। मगहाभिहाणविसओ वट्टाइ दुवारवेरिनिविसओ । रमणिज्जपंचविसओ धम्मियलोयाण अइविसओ ॥३॥