________________
।। १५३।।
गतमाख्याति --
बहुस्सुयाणं सरणं गुरूणं, आगम्म निचं गुणसागराणं । पुच्छि अत्थं तह मुक्खमग्गं, धम्मं वियाणित्तु चरिञ्ज जुग्गं ||२२||
व्याख्या - बहु प्रभूतं श्रुतं सूत्रं येषु ते तथा तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा गुरूणां गृणस्ति तस्योपदेशमिति ते तथा तेषां गुरूणां । पुनः किंभूतानां ? ज्ञानादिगुणरत्नमेवधीनां । पृच्छेत् अर्थं । तथा मोक्षः कर्मन्यतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽन्विप्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपलम्भो दुर्लभ एव । ततः सुबहुश्रुतगुरुमापृच्छय धर्मं च विज्ञाय श्राद्धश्वरेत्समाचरेत् यदात्मनो योग्यं स्यानदिनि 'कान्यार्थः । तथा चोक्तं भगवत्यां गौतमपृष्टेन श्रीवीर भगवता - "तहारूवं णं भंते समणं वा माहणं वा पज्जुवासमाणस्स किकला पज्जुवासणा ? गोत्रमा सत्रणकला से णं भंते सवणे किफले ? णाणकले । मे णं भंते नाणे किफले ? त्रिष्णागफले । से गं भंते विष्णाणे किफले ? पञ्चकखाणफले । से णं भंते पञ्चक्खाणे किंफले ? संजमफले । से णं भंते संजमे किफले ? अगण्यफले । एवं अणहहए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले । से णं भंते अकिरिया किफला ? सिद्धिपवभागफला पन्नत्तेत्यादि" । अत्रायें श्रीजयन्त्युपासिकास्वरूपमुद्भाव्यते-
श्रीशकालिके इलोग पारतहियं जेणं गच्छइ सग्गई । बहुस्सुयं पज्जुवासिज्जा पुच्छिज्जत्यविणिच्टयं ॥ १|| " प्रक्षिप्तमिदम्.
।। १५३