________________
पदेश- समानशचिवेषडम्बरधनानाम् । उत्क्षिप्ताऽथो शिबिका राजमुनानां सहस्रंग ॥१२।। पृरतोऽटमङ्गलानि प्रतस्थिरे सप्ततिका
मङ्कलैकहेतूनि । प्रत्येकं चाष्टशतं चचाल रथतुरगगजसत्कम् ॥१३॥ असियष्टिध्वजकुन्तप्रहरणभरधारिणः प्रभूतनराः । जयजयरवमुख रमुखास्तदनु पथि प्रस्थिताः प्रचुराः ॥९४।। कल्पद्रुरिव प्रथयन्नर्थभरं प्रार्थनापरनरेभ्य: । दक्षिणकरेण नऋणामञ्जलिमालाः प्रतीच्छंश्च ।।९५11 महिलाभिरङ्ग़लोभिः परस्परं दयमानरूपकल: । प्रोत्फुल्ललोचनजनं निरीक्ष (क्ष्य):
माणः प्रसन्नास्यः ।।९६॥ संघार्थ्यमानसङ्गः सहृदयहृदयः परिस्फुरन् प्रीत्या । संस्तूयमानमहिमा हिमांश रिव मुच२१८॥
तुरचकोरैः ।।१७।। संप्राप पापहरणं शरणं संसारभीतजन्तूनाम् । विश्वश्रीभरशरण कुमारराज: समवसरणम् ।।१८।। 28 हकपथमुपागते श्रीधीरे तरसाऽवतीर्य शिबिकातः । कृत्वा प्रदक्षिणात्रयमेष ववन्दे मुदा नाथम् ॥९९।। प्रणिपत्य प्रभुमेवं विज्ञपयामासतुस्ततः पितरौ। एकोऽयमस्मदात्मज इटः स च जातभीर्भवतः ।।१००॥ युष्मवरणोपान्ते प्रव्रज्यामीहते वयं तुभ्यम् । दद्मः सचित्तभिक्षामक्षामधियाऽद्य गृह्णन्तु ।।१०१।। प्रभुणाऽभाणि न कार्यः प्रतिबन्धस्तदनु भद्रनन्दिरथो। गत्वेशानदिश स्वयममुचट्ठपुराभरणभारम् ।।१०२॥ केशकलापमलुचनिष्ठुरतरपञ्चमुष्टिभि रनिष्टम् ! दुष्कर्म जालमिव स प्रसन्नधीदेव्यधत्त पटम् ॥१३॥ हंसविचित्रं नेत्राथुवारिधाराप्रवर्षिणी घनवत् । जगहे साऽभरणालीमालोनमना जिनाज्ञायाम् ॥१०४!। अस्मिन्नर्थे वत्सक यतितव्यं मा कृथाः प्रमादभरम् । जननीत्युदीर्य तनयं प्रति सम
२१८ 1231 निजं जगाम ततः ।।१०५।। आह कुमारः स्वामिन्नेष भवो ननु दबोपमाधारी । यत्राने के सत्त्वा दु खाग्निभरेण दह्यन्ते ।
॥१६०।। तदुपशमाय घनाघनसर्वोत्कृष्टोस्वृष्टिसृष्टिसमाम् । देहि प्रसद्य दीक्षामीात्तिविषादतापहराम् ।।१०७॥ तदनु