________________
२१९॥
स्वमुखेन विभुर्दत्त्वाऽस्म सुब्रतानि रत्नानि । अनुशिष्टिमित्यभाषत प्रवत्तितव्यं यतनयव ॥१०८1। स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने बिहाररचने प्राणिपरित्राणकृद्भब भोः ॥१०१।। तत्र गीस्तथेति नेतः प्रपद्यमानः स । भद्रनन्दिमुनिः । अध्ययनार्थ स्थविरोपान्तेऽथ स्थापयांच के ॥११॥ विधिवत्कृतोरुतरसा नतपालनतत्परेण नवमुनिना । एकादशाङ्गयधीता स्तोकेनानेहसाऽनेन ॥१११।। सुचिरं प्रपाल्य संयममन्ते संलिख्य मासमेकमसौ । आलोचितसर्वनाः सौधर्ममवाप सुरलोकम् ।।११२।। तत्रोपभुज्य भोगानबियोगानायुषः क्षये च्युन्वा । प्राप्योत्तमकलजन्म प्रपाल्य धर्म | गृहस्थानाम् ।।११३।। प्रान्ते प्रपद्य दीक्षां भावी देव. सनत्कुमारेऽसौ । एवं ब्रह्मणि शक्रानतनामन्यारणे चापि 11११४॥ तत्सा (स्मा)त्सरिये चतुर्दशस्वेषु जन्मम सुरेषु। विषयसुखान्यनुभूत्वा (य च) ततो विदेहे नगे भूत्वा ।।११५॥ प्रतिपद्य प्रव्रज्यामज्यायःस्थानवर्जनोद्य ताम। प्रक्षिप्मसर्वकर्मा केवल मासाद्य वरबोधम ॥११६॥ प्राप्स्यत्यक्षयमोक्षानन्तसुखं ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥११७॥ श्रीभद्रनन्दिचरितं भरितं गुणोधरा| कर्ण्य कर्णपुटकः पटवो मनुष्या: । सत्पात्रदानविधये निधये शुभाना, नित्योद्यता: सुविदितार्थभरा भवन्तु ।।११८।।
॥ इति सुपात्रदानोपरि श्रीभद्रनन्दिचरितं श्रीविषाकश्रुताख्यातं समाप्तम् ॥ अथ सर्वक्रपायपरिजिहोर्षयोपदेशकाव्यमुपदयतेकोहाइया सोलस जे कसाया, पच्चक्खरूवा नणु ते पिसाया । छलंति ते लोयमिमं समग्गं, दुक्ख समपंति तहा उदग्गं ॥३०॥
॥२१९