________________
२४॥
जेमिउं लग्गइ, तया तदुवरि समेच्च सुदत्तो पुकरेइ-"अरे मुंच थालं, लई समुत्ति?, तुह भोरणं सुहाइ मह कजं सप्ततिहा विणस्सई"। एवं सो तहा पुकरिउं लग्गो जहा सो बराओ अद्धभुत्तो चेब जमकिकराउ व्व वीहतो तकालमेदिओ। खेतखलाइ कजं काउमाढत्तो। जया कयाऽवि परिस्संतो सो वोसमइ मणयं पि, तया तहा तजइ जहा वुहाताहापरिगओ वि रुलंतो अस्थइ । कजं कुणंतस्म जइ वि महई वेला जायइ तहाऽवि से दयालेसोऽदिन समुप्पजइ। एवं घरस्सऽन्नजणस्सऽवि अईब असुहावहो जाओ। कालक्कमेण कालं किच्चा रोरघरे संपतो पुत्तत्तेण । जम्मक्खणे जगणिजणया पंचत्तमुबगया। तओ कट्टेण महया बुड्डि पत्तो अहकहावि भिक्वावित्तीए पाणे धारेइ । मग्गतो कहिऽपि तावइयं न पावेइ, जावइएणं छुहा छिनइ। जत्थऽन्ने भिक्खायरा लहंति तत्थ सो पत्तो संतो गलहत्थमेव लहइ, अईव दुविखओ जाओ। तओ पाणञ्चयं काउमिच्छंतो कतारवणगहणे साहुणो कस्सऽवि सो मिलिओ आभासिओ"कहं तुम दुक्तिओ दीससि ?" । तेणुतं-"किमहं करेमि? रोरघरे संपत्तो पुत्तते भिक्खाए भमंतो किमवि न लहामि । तओ नाणिणा मुणिणा तब्भवो कहिओ-"सुदत्तभवे तुमए भोगतराइयं कम्मं बद्ध', तं तुह सयममुइन्न” । तेणावि वेरग्गावन्नण दिक्खा कक्खीकया। एरिसो अभिग्गहो य गहिओ-"जस्स साहुस्स जं अन्नपाणाइयं पलोइ
||३२४ ज्जइ, तं सयं समाणोय पयच्छामि, विणयं वेयावच्चं च करेमि, बाहिग्धत्यस्स साहुणो भेसजमाणित्तु देमि"। एवं चिरकाल समणधम्ममणुचरित्ता महाधणवइणो घरे संपत्तो पुतत्तं । तत्थ विउला भोगसामग्गी लद्धा ।। एवं भोगान्तरायकर्मापि बध्नाति जीवः ॥