________________
॥५॥
ग्रन्थस्यास्य सटीकस्य के कर्तारः ? कस्मिन् काले कस्मिन् देशे केन प्रार्थिताश्रामं कृतवन्तः ? इत्येत जिज्ञासव: "पठित्त एवं उबएससत्तरि मुति चित्ते परमत्यवित्थरं । तरित्तु ते दुक्खभरं सुदुत्तरं खेमेण पार्वति सुहं अणुत्तरं ||३|| " इति मूलचरमश्लोके क्षेमशब्देन तथा -
" इह भव्य सत्त्वचेतः प्रतिबोधकृते प्रतभ्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ||८||" इति पीटिकाचरमच्छन्दसा, तथा च प्रशस्ती
"त्रिति शान्तिसहिताः सौभाग्यभाग्यश्रिताः सद्विद्याभ्युदयाधरीकृतसुराचार्याः क्षितौ विश्रुताः ॥ १ ॥ कीर्तिस्फूर्तिमधिष्ठिता मुनिवरा: श्रीक्षेमगजाह्वयाः पुण्योन्नत्यतिशायिपाठक शिरोरत्नोपमानोदयाः || १०|| स्वकृतोपदेश सप्ततिका यसूत्रस्य निर्मिता टीका। तैरेवैषा वर्षे मुनिवेदश रेन्दुभि: ( १५४७) प्रमिते || ११|| हिसारको वास्तव्यः श्रीमालीत्तमवंशजः । पटुपटगोत्रीयः श्रीमान् दोदाह्वोऽभवत् ॥१३॥ स श्राद्धगुणरत्नानां रोहणोऽद्रोहण हृदि । कृता तस्याग्रहेणैषा नव्या सप्ततिका मुदा ||१४||
इति लोकसमुदयेन सुखं भोत्स्यन्त इति तदुल्लेखाद्विरस्यते । खरतरगच्छीया मे इत्यति प्रशस्त्यां "श्रीखरतरगण नाथा : " इत्यग्रिम एव श्लोके प्रकटं, नवरं न क्वापि कोऽपि गच्छीयसामाचारीभेदोऽत्र दृष्टिपथमवतरति सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां भूमि जन्मना कतमां च विहारादिना भूषयामासुः ? कौ च पितरौ प्रमोदयाश्वः ? अन्याश्च का काः कृतीश्वकृवांसः ? इत्यादिकमुल्लेखाभावान्न किमपि ज्ञायते ।
11411