________________
समति
उपदेश- निषिद्ध, तदपि सङ्गतं तदेव यदि रौद्रं धोरं कर्म न क्रियते, अत: प्रोच्यते-कर्म कुर्वीत न कदापि रौद्र, धर्मी
जनः कदाचिद्रौद्रं भीषणं कार्य न कर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते दुरन्तदुरितशतोप ('निपातः
स्यात् एतादृशं कर्म कल्याणेसुना प्राणीना न कार्यम् । अत्रार्थे उज्झितकुमारकथा, सा चेयं--पञ्चमगणभृज्जम्बस्वा15 मिनं प्रति वक्ति
॥ उज्झितकुमार कथा ।। वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्भागे दूतिपलाशनामेाद्यानं । तत्र च सुधर्माभिधयक्ष चैत्यमासीत् । तत्र नगरे मित्राभिधाना राजा । तस्य महिषी श्रीरित्यभिधयाऽभवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्त्रम्बामिन्यासीत् । तत्रैव च नगरे विजयमित्रनामा सार्थपतिः परिवसति । तस्य सुभद्रा भार्याऽभूत् । तयारुज्झितनामा पुत्रोऽभवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवसुतः । प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणिकराजवत् सवैभवस्तत्र समागात् । भवगता सराजपर्षदि जीवाजीवादिहेयोपादेयज्ञेय विवेचनरूपा धर्मापदेशः प्रददे । ततः पर्षदः स्वस्थाने गमनं । इतश्च महावीरभगवतः प्रथमगणधर इन्द्रभूतिनामा भगवदाज्ञापूर्व गोचरचर्यार्थमुच्चनीचकुलान्यटन् राजमार्गे समागतः स च तत्रक पुरुषं सन्न िमट्ठाश्विकादिमध्यगतमपश्यत् । तं च | र पुरुषं बीभत्सनेपथ्यं स्वशरीरादेव त्रोटितानि सुक्ष्ममांसखण्डानि राजपुरुषः खाद्यमानं ताडयमानं 'नो खल्वस्य कोऽपि राजा
१ इत आरम्य १८ पत्रस्य २५ पंक्तिस्थभवतीत्येतदवसानः सर्वः पाठः मूलप्रती पत्रद्वयाभावात् कृतेऽपि गवेषणे प्रत्यन्तरलाभाभा| वाच्च स्थानाशून्यायें विपाकसूत्रत: साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः,