________________
॥३१॥
मेन्नई पसरिया तकालं मारुओ खरी जाओ । ककर रेणुच्छालणपरायणो तस्स सीसुवरि ॥२३॥ भी वार गुरु पत्थरखंडेहि आहणिज्जंतो । एहि इहं आयरिया भणति भो वच्छ करुणाए ॥ २४ ॥ बजर नाहमसि पेच्छामि पहुं महंधयार भरे । तो तेहिं करंद्गुलिया आमुसिऊणं समुब्भविया ॥ २५ ॥ दीवकलियव्व तो सा सहमा पञ्जलिउमिह समाढत्ता । उखोओ संजाओ तो दुस्सेहो विमंसेई ||२६|| एस उवस्सयमज्झे सुगुत्तरां दीवयंपि रक्खेइ । तत्तो अमरी रुट्ठां तं दृद्वं तजिउं लग्गा ॥२७॥ नम्मज्जाय अलज्जिर अविणीय निकिटु धिट्ठ पाविट्ट । गुरुछिद्दाणि पलोइसि न हु लज्जसि नियगुरूहि तो ||२८|| अज्ज ममाह तो तं अत्रिणीयत्तणफलं खु पाविहिसि । इय वत्तुं निठुरदंडएण सो ताडिओ सीसे ||२९|| तो सो भयभीयमणो निवडिय चलणेसु सूरिपायाणं । भुज्जो भुज्जो खामेइ नवरि नामेइ नियसीसं ॥३०॥ मिच्छामि दुकडं देइ लेइ तस्सेव सरणमवंतं । न पुणो एवं काहं पडिवज्जइ सुगुरुपयभत ||३१|| सूरोहि धीरविओ मा भायसु सीस निभओ होसु । उवसंता वि सुरी सा सासणरक्खं कुणेमाणी ।। ३२ ।। नवभागेहि खेत्तं काउं विहरति आयरियपाया । निम्मम निरहंकारा संसारासारयाचउरा ।। ३३ ।। जाओ सग्गइभायणमेव सीसो वि सगुणग्गाही । अमरीगिराइ बुद्धी आलाइत्ता सुहं पत्तो ॥ ३४ ॥
॥
इति च्छिद्रान्वेषणे दत्तकथा ||
अथ तृतीयगाथाया द्वितीयपदं व्याक्रियते
"कम्मं करिज्जा न कया विरुद्द" पूर्वस्मिन् पदे पुरच्छिद्रप्रकाशनं,
113