________________
देश-
२४॥
कृत्यम् । सोऽप्याह मन्त्री स्वयकैष कार्यः, स्तोता मम क्षमापपुरो विचार्य ॥१०॥ स्त्रियाऽपि तद्वाक्यमिदं प्रपन्नं, प्रोचे । सप्ततिका. च काले सचिव प्रसन्नम् । न श्लाघ्यसे कि द्विजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥११॥ प्रपन्नवान | बाक्यमसी निजायाः, निर्बन्धमाबेद्य पुनः प्रियायाः । कृता प्रशंसा पटतस्तु तस्य, प्रत्ययकाव्यानि पुरो नपस्य ।।१२।। अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं द्विजेशः । सदेयती तस्य बभूव वृत्तिः, शक्या न भक्त भुवि कुप्रवृत्तिः ।।१३।। अभाण्य मात्येन पुनर्नृपस्य, द्युम्नक्षयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धन माह भूपः, स्तुतस्त्वयैवैप कुबुद्धिकूपः ।।१४।। मन्न्याह देवान्यकृतैर्भवन्तं, संस्तोति काध्यैरयमर्थबन्तम् । ज्ञानं पुरा नास्य मयाऽपि वृत्तं, राजाह सत्यं किमिदं कुवृत्तम् ।।१५।। ऊचे पुनर्मन्त्रिवरस्तदेति, द्विजोत्तमेतत्सकलं' समेति । मुखाम्बुजे मामक कन्यकानां, प्रज्ञाभृता सप्तकसङ्खचकानाम् ।।१६।। अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रिकास्तदा त्वमात्येन सुयुक्तिपत्रिकाः ।।१७।। आकर्ण्य बाचं तमथैकवार द्विजोदितं नूतनकाच्य वारम् । कृत्वा मुखाधीतमुवाच यक्षा, श्रीनन्दभूपालपुरः मुशिया ॥१८॥ श्रुत्वा द्विजेनोच्चरितं च यक्षया, द्वितीय वारं किल यक्षदिन्नया । उक्त नृपाने क्रमतस्तृतीयया, तुरीययैवं किल यावदन्त्य या ।।१९।। ततोऽधिक क्रोधधरेण राज्ञा, प्रदापिता तस्य सभाऽग माज्ञा । पश्चात्स गङ्गाप बसोऽन्तराले, यन्त्र प्रयोग सृजति स्म काले' ।।२०।। दीनारमाला निशि नत्र दृ"त्रा, संसापयत्येष जले
प्रविश्य । आहत्य यन्त्रं चरणद्वयेन, प्रातः पुनाति नुतिच्छलेन ।।२१।। लोकाग्रतो वक्ति नुतिप्रसङ्गानुटा बन मे ४प्रददाति गङ्गा । प्रोक्त पुरस्तात्सचिवस्य सम्यकालान्तरे भुपतिना निशम्य ।।२२।। मन्न्यूचिवांश्चन्मम राति दृष्टो,