________________
उपदेश
॥१०८।
अमागओहि तम्हा पुराउ नणु गयणवल्लहाउ इहं । न हु कत्थवि गच्छस्सं मरियश्वमवस्तमित्थ मए ||२८|| गयवासरे समेओ विजाचारणमुणी महानाणी । वंदित्तु इमो पुट्ठो भए पमाणं नियास्स ||२९|| तेलवियं तुह पंच वासरा अच्छि जीवियन्वं भो । तुरियं कुरु अप्पहियं परिहर आरंभसंभारं ||३०|| तव्वयणमिइ सुणिता समागओ इत्थ सिग्धमेवाहं । अणसणविहिणा मरणं पडिवज्जिस्सामि इह सेले ||३१|| तुझवि अओ परं न अरिहं देवेा सुसाहुणो गुरुणो । धम्मो रम्मो केवलिक हिओ हिययम्मि वहियो ||३२|| निम्मंतुजंतु निवहा न हु थूला सव्वा निहंतव्वा । वत्तव्वं न हु अलियं न गियिव्वं अदिन्नधणं ॥ ३३॥ परिहरियव्वा विलया अन्नस्स परिग्गहो न बहु कज्जो । असणीयं न हु मंसं मज्जं पंचुंबरेहिँ समं ||३४|| नहु आहेडयवित्ती न हु रत्तीभत्तमवि विहेयध्वं । भुत्तब्वमविन्नायं न फलं सफलं जओ जम्मं ॥। ३५ ।। उवचरियन्वा अजा नेव अजाण संगई नज्जा ( कज्जा ) । एसेा सावयधम्मा सम्म हियए धरेव्व ॥ ३६ ॥ तह मंतमेग महुणा गिहाण सुविहाणभूयमुत्तमयं । पंचनमुक्कारमहा जरसाइसओ जए गरुओ ॥३७॥ तस्साणा वसवत्तिणो नरगणा देवावि सेवापरा, जक्खा रक्खपिसायसाइणिमहाभूआ न भोइप्पया । संगामे न भयंकरा कविवरारूढा महावेरिणो, जत्तिम्मि निरंतरं रइक्खो सारे नमुक्कारो ||३८|| 'झायो परदिवसं तिसंझमेसेो गुणाण सुनिवेसा । जेणाभिमयसयाणं सिद्धी रिद्धी य विष्फुरई ॥३९॥
॥ १