________________
उपदेश
१४३८||
क्रामतीति काव्यार्थः ||
अथ शैशवावस्करणं श्रेयस्करमित्युद्भावयन्नग्रिमं काव्यमाह -
लहुत्तणाओ विन जेण पुत्रं समज्जियं सव्वगुणोपुत्रं ।
थेरतणे तस्स य नावयासो, धम्मस्स जत्थ त्थि जरापयासो ।। ६९ ।।
व्याख्या---शैशवादप्यारभ्य येन प्राणिना पुण्यं न समजितं नात्मसात्कृतं पुण्यं सत्कर्मपुद्गला इति दानशीलाद्यं, किं भूतं तत् ? सर्वगुणौघैः पूर्णं तस्य स्थविरत्वे नावकाशी धर्मस्य शक्तिवैकल्येन शीतवाताहाराद्यतनुतनुक्लेशाधिसहनानामप्राप्येरिति नात्रकाशी धर्मस्य यत्र जरसा जर्जरोभावमासादयेद्वपुर्मृत्स्नाभाण्डवदिति काव्यार्थः ॥
अत्रार्थं श्रीअन्तकृदशासूत्रोक्तोऽतिमुक्तकाभिधेय क्षुल्लकसाधुसम्बन्धः सन्धिबन्धन प्रस्तूयते -
इह भरवित्ति अत्थर पसिद्ध पोलासनामि पुर धणसमिद्ध । जिहिं वस लोय परधणअलुङ जलहिव्व जुपरचकि अबुद्ध || १ | जयजयरव मग्गण भणई जस्स जयनाम रज पालेइ तस्स । न हु देससीम जपेर जस्न अभ डरिउघड जगि अत्रस्त ||२|| पच्च सरस्सइ सिरीय जाणि तसु सिरीय भज अइमहूरवाणि । अतुल डहरूवलावन्नखाणि वरकमलसुकोमलचरणपाणि ||३|| इत्यंतरि सुमिणमज्झ दिट्ठ अडमुत्तयतरु अवयवरिट्ठ । सा तम्मि चैव दिवसम्मि अइमुसय तमु गड उच्चह जैम जलभार अन्म ||४|| नवमास अद्ध अट्टमदिणम्मि पसवइ सा नंदण सुहखणम्मि । अभिहाण किद्ध अइउच्छव नव नव नयरि सिद्ध ||५|| हत्थाउ हत्यि सो संचरंत पिउमाइमणोरह पूरयंत्र । दीसंत
सप्ततिका.
॥४३८ ||