________________
1४३७।।
धिष्ठान्योपसीमन्धरमदिताधिः ।।१७२।। आनीतवत्यध्ययनद्वयं स्वहं, सद्भावनामुक्त्यभिधं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, द्वितीय वास्तेऽथ मुनिः ससंमदम् ॥१७३॥ गुर्वन्तिकेगान्नवसू बशिक्षामहासमुद्देशकृतेऽथ तक्षा । मुखेऽययोग्यस्त्वमितीय वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ।।१७४।। तदा प्रमादं स्मरति स्म स स्वकृतं यशोब्याप्तसमस्तविणः । नाहं करिये पुनरिभानादी नेतदन्योऽपि यतः प्रमादी ॥१७५ ।। तस्मान्न बच्मीति गुरुः प्रपेदे, कप्टेन सप्टे सति वित्तभेदे । अग्रेतलं पूर्वचतुष्कमस्य प्रादादगुरुः सूत्रत एव वश्यः ।।१७६।। तस्मै पुननों दशमस्य वस्तुद्वयं सदर्थ कथितं ततस्तु । तावत्प्रवृत्तं भुवि याबदार्यवचाभिधोऽभून्महिमाभिरायः ॥१७७।। श्रीस्थूलभद्रस्य मुनेः समासाचरिसमेतत्स्वमति प्रभासात् । कृतं स्वबुद्ध या शिवसुन्दरेण, प्राज्ञे विशोध्यं प्रगुणादरेण ॥१७८।। सिरिथूलभद्दपहुणो पमायचरियाई तिग्नि तस्सावि । सीहबिउवणगुणणं कहणं दबस्स, सयणाणं ।।१७९।। ।। इति काव्यसुर्यपदस्थप्रमादाचरणोपरि श्री स्थूलभद्रचरित्रम् ॥
अथ वयविकेऽपि धर्मावसरो दुर्लभ एव तदुपरि काव्यमुच्यते
बालत्तणं खिडुपरो गमेइ, तारुष्णए भोगसुखे रमेई ।
थेरत्तणे कायबलं बमेई, मढो मुहा कालमइक्कमेइ ।।१८।। व्याख्या-बालत्वं क्रीडापरः प्राणी गमयति मुधा हारयति "बालः प्रायो रमणासक्तः" इत्युक्तेः। अथ तारुण्ये प्राप्त भोगमुखेषु रमते । तदनु स्थविरत्वे वार्धके वपूर्वलं वमति एवं मुग्धात्मा मुधा नरर्थक्येनैव काल समयमति
।।४३७॥