________________
उपदेश
॥ १०४॥
कलहंतेण न लद्धा कागणिया तेण वणियपासाओ । सो नलगोवि सच्छिल्लएण दिट्ठो ठविता || ६ ||
सतं हि नो रित्तं ठाणं पलाइउं दमगेर झूरंतो संपतो भवणं अहहा किमिह जायं ॥ ७॥ ॥ इति द्रमकदृष्टान्तः ।।
भूयोऽप्येतदर्थसूचकं दृष्टान्तं प्राह
जहा कागिणिए हेउ सहस्सं हारई नरो । आपत्थं अंबर्ग भुवा राया रज तु हारए ॥१॥ अथ राजदृष्टान्त मेचकं द्विषना
!! राजदृष्टान्तः ॥
अफलाsजिणं कस्सइ रनो विसूइया जाया । सा तस्स सुविज्जेहिं महया कट्टेण निग्गसिया ||१|| भणिओ एवं ज पुण खाहिसि अंबाणि तो विणस्सहिसि । तस्स य अंबाणि अइपियाणि तेण य महीवइणा || २ || नियदेसे उत्थिना अंत्रयस्वखा स अन्नया राया । हयवाणिया विणिग्गओ सह अमचेण || ३ || अस्सेणं अवहरिओ बहुमग्गविलंघणेण परिसंता । सहसा मओ य तत्तो अंबवणे भूवई पत्तो ||४|| चूअतरुच्छायाए स मंतिणा वारिओऽवि विनिविट्ठी । तस्स य हि दिद्वाणि तेण ननु अंबयफलाणि ||५|| पडियाणि वाउवसओ परामुसइ से। करेण ताणि लहुं । पच्छा अघाएडं लग्गो स गंधलोहेण ॥६॥ वारितोऽवि अमचएण भक्खेइ ताणि सेा राया । रसलोभतेण गओ निहणं हा हा अपंडिचं ॥७॥ एतावता दृष्टान्तद्वयेनैव संसारसुखानां निस्सारतोक्ता, मोक्षसुखानां तु सारतान्तरङ्गवृत्त्याऽवसेया ।
सप्ततिव
11१०