________________
।।१०३॥
अथ संसारासारताप्रतिपिपादयिषयाऽग्रेतनं काव्यमाह-
असार संसारहाण कज्जे, जो रजई पावमई अव ।
अप्पाणमेसेा खिवई किलेसे, सम्मापवग्गाण कहं सुहं से ||११||
व्याख्या - संसरणं संसार:, असारवासी संसारश्च तस्य सुखानि वैषयिकादीनि तेषां कार्ये तदर्थे यः कोऽपि मन्दधीनंरः पापोपरि बद्धमतिः अवद्य पापकर्मणि रज्यते रागं प्राप्नुयात् । आत्मानमेष क्षिपति क्लेशे द्रव्यभावभेदभिन्ने, अथ च स्वर्गापवर्गयोः कथं सुखं स्यात् 'से' तस्येत्यक्षरार्थः ॥ यः संसारसुखं बहु मभ्यते तत्र लालसः सन् सिद्धिसुखं च न तात्विकं मन्यते सोऽत्रापरत्र च क्लेशभाक् प्रचुरदुःखप्रया सभागी भवेदिति समुदायार्थः ॥ स्तोकलाभकृते बहुतरं नहाते इत्येतदुपरि दृष्टान्तद्वयमुद्यते श्रीउत्तराध्ययनस्थम्-
|| द्रमकदृष्टान्तः ॥
एगो दमगो कत्थवि वासी आसी सया दरिद्दमणी । परदासवित्तिणा तेन अञ्जियं नाणयसहस्सं ॥। १॥ सो तं गहाय सगिहाभिमुहं संपट्टिओ सुसत्थेण । भोयणहेउमणेणं रूवगो भिन्न कागणिए ॥ २॥ दिवसे दिवसे कागिणिमेगं सो भुंजई किविणयाए । अवसेसां तस्सेगा कागणिया अस्थि लहणिञ्जा ॥३॥ हृट्टे वर्णियस्स ठिया विस्सरिया चलिए तओ सत्ये । चितइ सो मज्झ इमो रूवयगो भिदियो ति ||४|| एगस्थ भूप से गोवत्ता नउलगं स दम्माण । कागिणिवालणहेउं पच्छा बलिओ विलक्खमुहो ॥५॥
115