________________
उपदेश-
सप्ततित्र
११३८॥
इय झायंतो सूरी दूरीकयहेउजुत्तिदिटुंतो । उवलक्खिओ विलवखीभूओ भूओब दिवसम्मि ।।८।। तेहि दुरायारेहिं तो तं पइ एरिसं समुल्लवियं । हहो अम्हाणे गोऽवि न छिन्नो संसओ तुमए ॥८३|| | जइ तुझ अत्थि कावि हु विजा चुजारिहा सविजाणं । ता परिहारगमजवि बञ्जरसु असंसयं अम्हारा र अविइन्नजुत्त उत्तरमेए मं अक्खमंलि जाणित्ता । अवहीरिस्तांति हहा दाहामि किमुत्तरमिसि ।।५।।
एयमिमो चितंतो बहुहा अप्पं मणे विसूरंतो । वागरिओ गरहि यदसणेहिं लेहि पूणो सरी । किं भो दुत्तरचितासायरमज्झम्मि निवडिओऽसि तुमं । किंचि कहेसु इहुत्तरमवभियारि प्पयत्तेण ॥८॥ परितप्पिऊण सुइरं रुइरं परिभाविऊण अप्पस्स। वुत्तमिमेणमसंकियमणेण निसुणंतु भो तुन्भे ॥८८।। सम्वहिं पवेइयमेयं जं न हु अजुग्गवग्गस्स | सुत्तत्थो दायब्बो कायव्वो नेव विस्सासो ॥८॥ आमे घडे निहत्तं जहा जलं तं घड विणासेइ । इय सिद्धतरहस्सं अप्पाहारं विणासेइ ॥१० तत्तो पुणोऽवि साहियमेएहि किमेरिसाई वयणाई । अरडबरडाई जंपसि कंपसि न ह अलियदोसाओ ॥९॥ पच्चुतरं न दाउं जइ सक्को मोणउब्य थक्कोसि । उप्पाडेसु नियासणमोसरसु तहा तुरियमित्तो ॥१२॥ देवरस उ रूसिजा जत्थ तुमंपि प्पमाणयं घेतुं । आहूओ संघेणं तापुच्छेउं समयभावं ॥९॥ गोयम सुइरमणेणं झूरेऊणं मणम्मि अप्पाणं । उत्तरमन्नमदठे सवसीकाउं भवमणतं ॥९४।। सलत्तमणेण जओ उस्सागववायमग्गजुयलेण । वट्टइ जिणसमठिई मई इमा अम्ह संपन्ना ।।१५।। युग्मम् ।।
5॥१३८