________________
॥१९७॥
जे अंगणापसंगा विरया निचं रया तवोकम्मे । बंभमदर्भ देहे धारिति करंति जीवदयं ॥ ९६ ||
संता दंता संता दिता धम्मोवएसमुवसंता । एसि सलाहणिजं चरियं लोए कयच्छरियं ॥ ९७॥
जइ एरियो अहं पुण होमि क्याणि वसो | तो नरजम्मं सहलं करेमि नणु अन्ना विहलं ॥ ९८ ॥ इय वीमंसंतो सो उदग्गवेरग्गमग्गमल्लीणो । घोरंधयारमज्झे दीवुजाओ अहो जाओ ।। ९९ ।। कम्म महुरसाओ अणभनमंडलाओ घणवुट्ठी । दुग्गयगेहम्मि अहो समागओ सेयगयराओ ।। १०० । अमयं विसं व जायं दवानलो सीयलत्तमावनो । जं एरिसपरिणामो हिययम्मेयस्स विष्फुरिओ ॥१०१॥ एएस साहूणं जा किरिया सा मएऽनि सोकरिया । संसारो य असारो दिट्ठो दिट्टीइ निउणाए ।। १०२ ।। पुन्वभवन्भासाओ ववसाओ तस्स भावचारिते । संपन्नो कह धनो न लहइ सुकयस्स संजोगं ॥ १०३ ॥ तक्खणमेव क्खीणे अज्झवसाणेण सोहणेणस्स । धाइयकम्मच उके संपन्न केवलं नाणं ॥ १०४ ॥
महाचिडिओ पडिओ गुणेहि न मणागं । समसत्तुमितजोगो इलासुओ जयउ जगमझे || १०५ || अह नदुहियाऽवि महीवइणो चित्तं वियाणिय खणेण चित घिरत्यु इत्थीजम्मं मे रइयघणकम्मं ॥ १०६ ॥ तत्यवि नवतारुणं पुन्नं लायन्ननिम्मलजलेण । पत्तं पावद्वाणं जणाण धणकम्मबंधयरं ॥ १०७ ।। निभग्गसेहराए सोहग्गं मे धिरत्थु रूवं च । सिट्टिसुओ जस्स वसा पत्तो नीयत्तमवियप्पं ॥ १०८ ॥ अनो पुण अन्नाओवरिकयचित्तो महोवई एसो । लक्खिज्जइ मज्झर्वारि रतो तदणत्यखाणि अहं ॥१०९॥
।। १२७