________________
१३८१ ।।
अत्युतालतयाऽचालीदीशः कुम्भशिरास्ततः । समानिन्ये सुर्धा स्वामी तत्पानाद्दिविपद्गणम् ||३१|| जीवयामासिवान् वेगात सुरथं जज्ञे जगत्त्रयम् । इंडोहिनी स्थिता शीर्षे ततः परमिहार्हतः ||३२|| गलन्ती गरी शम्भोरुपर्यद्यापि वीक्ष्यते । आस्ते सुरसरित्पूर्व तृष्णा तदपि भूयसी ||३३|| इत्युक्तं मन्त्रिणा भूपः प्रहस्योचे पुरोधसम् । कीदृगुत्तरमेतेन द निर्मलमेधसा ||३४|| विलक्षास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य लिप्तः पापकतानधीः ||३५|| वर्णवादेन साधूनामर्हतां चापि धीसखः । सौख्यस्यैकनिधिर्जजे मुत्र चापि परत्र सः ||३६||
अथ वर्णवादोपरि दृष्टान्तः
पाडलिपुत्तम्मि पुरे निवसह कोसियग वाणिओ आसि । आजन्म दरिद्दोसो दोसो यहओय मिच्छस्स ॥१॥ तत्थेव वास arat इभो सुस्तावओ वसइ दक्खो । बालवयंसो सो कोसियस्स साहूसु भरिओ ||५|| कोसियगो पुण थिनइभत्त तत्थ सोमडो नाम | अस्थि दिओ जाइम उम्मत्तमणी समणरोसिलो ||३|| तप्पाडि सिओ कोसिओ य ते दोषि एगगोट्ठिला । कारल्लीए वल्ली fक पुण निबदुमे चडिया ||४|| अह अन्नया नयाउ भट्टो दुट्टो कर्हिषि उवविहो । को सियपुरओ त्रिप्पो साहूणमवण्णमुल्लवइ ||५|| निसुणइ नहु पडिसेहइ तुसिणीओ चिट्टईय कोसियो । अंधारयम्मि गुलिया पडस न दुगुणिया सोहा ||६|| इत्थंतरस्मि तत्थेव आगओ वासवो सुवासिलो । आभासिओ य सो सोमडेण सुहिओ तुम भद्द ||७|| तो वासवेण भणियं अच्छह कि भो कुर्णतया तुम्हे । कि हरिसिया व दीसह अतक्रिएणा लाभेण ||८|| तो ते नो किपि तारिस वासवेण संलतं । न तहाभूयं भूयाण साहुनिदाइ अवर भो ||९|| परितो सहेतुभूयं तुम्हा
।। ३८१ ।।