________________
उपदेश-
।३८०॥
मलवा न बेत्त्यसौ । त्वमेवाख्याहि तत्तत्त्वमित्युक्त भूभुजाऽवदत् ।।१३।। प्रभो पुरा यदा दैत्याः समुत्पन्ना जनार्दनाः । सप्ततिका. तदा तदार इस शाखेन' गानें शुरामा ।।१४।। गस्त्रिंशत्कोटिमिता दैत्यभीत्या प्रकम्पिता: । स्वचतुर्दश रत्नानि वाधैरन्तरगोपयन् ।।१५।। लक्ष्मी कौस्तुभदेवगु चन्द्र मुख्यानि भीतितः । ततो दैत्यक्षये जाते कार्तिकेयभजीजसा ।।१६।। ले खैरशेपैरारब्धे मथनेऽगाधवारिधेः । मेरुर्मस्थान की भूतः शेषनागश्न नेत्रकम् ।।१७॥ जज्ञे रवाधिकस्थाने सबलास्मा हिमाचलः । सर्वे विलोडित लग्ना हर्षमग्ना दिवौकसः ॥१८।। महारम्भमथो ज्ञात्वा सुरेन्द्र: प्रोत्रिवान् सुरान् । अनिष्टारिष्टसन्दोहः कश्चिदुत्पत्स्यतेऽत्र भोः ।।१९।। उत्पातजातनिर्यातसमर्थमवनीतटे । श्रीनेमीशमिहानीयोपवेशयत भो: सुराः ।।२०।। देवाभ्यर्थनया स्वामी कारुण्येन समाययौ । दाक्षिण्य निधयः प्राय: पदार्थेषु महाधियः ।।२१।। नैकाकी
शोभते स्वामी महादेवस्तदन्तिके । स्थापयामास मघवा जज्ञिरे निर्भया: सुराः ।।२२॥ रत्नानि जगृहुर्देवा: स्वानि । व स्वानि यथाक्रमम् । चिते मुमुदिरे बाह गोपितार्थस्य लाभतः ॥२३।। न किञ्चिदागतं शंभोर्भागे श्रीनेमिसे विनः । पुन
विलोडयामा सुर्वारिधि विबुधवजा: ।।२४।। तद्दास्यामो महेशार्थमथ यनिर्गमिप्यति । इति संतोष्य तं वाचा मेथु: पाथोधिमञ्जसा ।।२५।। तावत् पातालकुम्भेभ्यः कालकूटः समुत्थितः । स्फुटत्येवातिभरितं चवित बहुपाण्डुरम् ।।२६।।
।।३८० ।। | विषोग्रलहरीभिस्ते संजजुलुसचेतनाः | सहब सुपर्वाणः प्रपेतुर्याकुला भुवि ।।२७।। समुत्पेदेऽप्सर सार्थे हाहाकारः सुनिर्भरम् । मूलक्षितिरियं जज्ञे लाभेऽस्माकमसंशयम् ।।२८॥ जगदङ्गिकृपापात्रं तावत् प्रभुरधावत । पीयूषानयनस्यार्थ कुम्भमादाय मस्तके ।।२९।। तावच्छम्भुरभाषिष्ट मधि सत्यपि सेवके । स्वयं कि गम्यते देहि घट येन तदान ये ।।३०॥