________________
|३७९॥
वयमाणे, चाउवण्णस्स संघस्स वष्णं वयमाणे, विविक्तवबंभचेराणं देवाणं वन्न वयमाणे" इति । तथा-"पंचहि ठाणेहि जीवा दुल्लभबोहियत्ताए कम्म पकरंति, तं जहा-अरहंतरणं अवघ्नं बयाणे, अरहतपन्नत्तस्स धम्मस्स अवन्न वयमाणे, आयरिय उवज्झायाणं अवणं वयमाणे, विविक्कतबबंभचेराणं देवाणं अवघ्नं क्यमाणे ति" ॥
अथात्र श्री अहंदादिगुणवर्णवादोपरि श्रीसुबुद्धिसचिवोदाहरणमाख्यायतेकाश्यामाश्यामितद्वेषिराजवंश्यास्यपङ्कजः । आसीदासीकृतारातिविजयी जयभूपतिः ।।१।। तस्य द्वेधाऽपि सद्बुद्धिमन्त्री गन्त्रीव भारवाट् । राज्यभारस्य सर्वस्य यो बिश्वस्यास्ति वत्सलः ॥२॥ सर्वज्ञाज्ञाविधिज्ञात्मा योऽभूत्सद्गुरुभक्तिभाक् । श्रीमजिनमताम्भोजे लीना यन्मतिषट्पदी ।।३।। गुणवर्णनमेवाहद्गुरूणां गुणधारिणाम् । यः कुर्वन्नतिनमल्यं सम्यक्त्वे गुमो निजे तो भुजो देशमाव्यापार सादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः ।।५।। रविचन्द्रप्रकाशेऽपि यदीयस्वान्तवेश्मनि । मिथ्यात्वध्वान्तसन्दोहः प्रससार सुदुस्तर: ।।६।। अथान्यदा सभासीने राजि मन्त्रिसमन्विते । पुरोहितोऽवदद्भुपं किचिज्ज्ञातं त्वया प्रभो ॥७। भूभुजाऽयादि कि तभोस्ततः सोऽप्यूचिवानिदम् । स्वामिन्नहो बणिग्देवा नीरं शी पुराऽवहन ।।८। ततः कौतुकिना राज्ञा पृष्टमेतत् कथं भवेत् । शीर्षऽमीषा यतोऽद्यापि दृश्यते होडिनी स्फुटम् ॥२॥ श्रुत्वेत्यमात्यवकत्राउजमपश्यन्मेदिनीशिता । यूयमेतद्विजानीथ वावदीति किमेष भोः ।।१०।। शठः प्रतिशठाचारान्निर्लोठचः खलु निष्ठरः । दवः प्रतिदवेनैव प्रतिषेध्यः स्फुरद्धिया ।।११।। हास्यमस्थानिक ह्यतन सोढुं शक्यमात्मनि । विमुश्यतदथाचप्ट मन्त्री शृणुत तात्त्विकम् ॥१२॥ पुरोधा: सत्यगी: कितु
।।३७९॥